ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 367.

                      6. Paṭhamamittāmaccasuttavaṇṇanā
    [1012] Chaṭṭhe mittāti aññamaññassa gehe āmisaparibhogavasena
vohāramittā. Amaccāti āmantanapaṭimantanairiyāpathādīsu ekato pavattakiccā.
Ñātīti sassusasurapakkhikā. Sālohitāti samānalohitā bhātibhaginimātulādayo.
                      7. Dutiyamittāmaccasuttavaṇṇanā
    [1013] Sattame aññathattaṃ nāma pasādaññathattaṃ bhāvaññathattaṃ
gatiaññathattaṃ lakkhaṇaññathattaṃ vipariṇāmaññathattanti anekavidhaṃ. Tattha mahābhūtesu
bhāvaññathattaṃ adhippetaṃ. Suvaṇṇādibhāvena hi ghanasaṇṭhitāya 1- paṭhavīdhātuyā vilīyitvā
udakabhāvaṃ āpajjamānāya purimabhāvo vigacchati, bhāvaññathattaṃ paññāyati. Lakkhaṇaṃ
pana na vigacchati, kakkhaḷalakkhaṇāva hoti. Ucchurasādibhāvena ca yūsākārasaṇṭhitāya 2-
āpodhātuyā sussitvā 3- ghanapaṭhavībhāvaṃ āpajjamānāya purimabhāvo vigacchati,
bhāvaññathattaṃ paññāyati. Lakkhaṇaṃ pana na vigacchati, ābandhanalakkhaṇāva hoti.
Tatridaṃ aññathattanti ettha pana gatiaññathattaṃ adhippetaṃ, tañhi ariyasāvakassa
natthi pasādaññathattampi natthiyeva, idha pana pasādaphalaṃ pakāsetuṃ
gatiaññathattameva dassitaṃ. Sesaṃ sabbattha uttānamevāti.
                        Rājakārāmavaggo dutiyo.
                          ------------
                           3. Saraṇānivagga
                    1-2. Paṭhamamahānāmasuttādivaṇṇanā
    [1017-18] Tatiyassa paṭhame iddhanti telamadhuphāṇitādīhi samiddhaṃ. Phītanti
hatthapagasīsūpagagīvūpagādialaṅkāravasena supupphitaṃ. Ākiṇṇamanussanti nirantaramanussaṃ.
@Footnote: 1 Ma. ghanasandhikāya      2 Ma. rasākārapattitāya    3 Ma. pacitvā, ka. paccitvā



The Pali Atthakatha in Roman Character Volume 13 Page 367. http://84000.org/tipitaka/read/attha_page.php?book=13&page=367&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8000&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8000&pagebreak=1#p367


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]