ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 370.

                     7. Dutiyaanāthapiṇḍikasuttavaṇṇanā
    [1023] Sattame samparāyikaṃ maraṇabhayanti samparāyahetukaṃ maraṇabhayaṃ.
Gihisāmīcikānīti gihīnaṃ anucchavikāni. Sesaṃ sabbattha uttānatthamevāti.
                       Saraṇānivaggo 1- tatiyo.
                         ---------------
                         4. Puññābhisandavagga
                     1. Paṭhamapuññābhisandasuttavaṇṇanā
    [1027] Catutthassa paṭhame puññābhisandā kusalābhisandāti puññanadiyo
kusalanadiyo. Sukhassāhārāti sukhassa paccayā.
                       4. Paṭhamadevapadasuttavaṇṇanā
    [1030] Catutthe devapadānīti devānaṃ ñāṇena, devassa 2- vā ñāṇena
akkantapadāni. Visuddhiyāti visujjhanatthāya. Pariyodapanāyāti pariyodapanatthāya
jotanatthāya. Imasmiṃ sutte cattāropi phalaṭṭhā puggalā visuddhaṭṭhena devā
nāma jātā.
                         8. Vassasuttavaṇṇanā
    [1034] Aṭṭhame pāraṃ gantvāti pāraṃ vuccati nibbānaṃ, taṃ patvāti
attho. Āsavānaṃ khayāya saṃvattantīti na paṭhamaṃ nibbānaṃ gantvā pacchā
saṃvattanti, gacchamānā eva saṃvattanti. Desanā pana evaṃ katā.
@Footnote: 1 ka. sarakānivaggo             2 Ma. devehi



The Pali Atthakatha in Roman Character Volume 13 Page 370. http://84000.org/tipitaka/read/attha_page.php?book=13&page=370&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8066&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8066&pagebreak=1#p370


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]