ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 372.

                       4. Paṭhamamahaddhanasuttavaṇṇanā
    [1040] Catutthe aḍḍho mahaddhanoti sattavidhena ariyadhanena aḍḍho
ceva mahaddhano ca. Teneva bhogena mahābhogo. Sesaṃ sabbattha uttānamevāti.
                    Sagāthakapuññābhisandavaggo pañcamo.
                       -------------------
                           6. Sappaññavagga
                        2. Vassaṃvutthasuttavaṇṇanā
    [1048] Chaṭṭhassa dutiye ayamadhippāyo:- sotāpanno bhikkhu ettakena
vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā vipassanaṃ
vaḍḍhetvā sakadāgāmimaggaṃ pāpuṇissati, sakadāgāmī anāgāmimaggaṃ, anāgāmī
arahattamagganti imamatthaṃ sandhāya bhagavatā imasmiṃ sutte sāsane tanti
paveṇī kathitāti.
                        3. Dhammadinnasuttavaṇṇanā
    [1049] Tatiye dhammadinnoti sattasu janesu eko. Buddhakālasmiṃ hi
dhammadinno upāsako, visākho upāsako, uggo gahapati, citto gahapati, hatthako
āḷavako, cūḷaanāthapiṇḍiko, mahāanāthapiṇḍikoti ime satta janā
pañcasataupāsakaparivārā ahesuṃ. Etesu esa aññataro.
    Gambhīrāti dhammagambhīrā sallasuttādayo. Gambhīratthāti atthagambhīrā
cetanāsuttantādayo. Lokuttarāti lokuttaratthadīpakā asaṅkhatasaṃyuttādayo.
Suññatapaṭisaṃyuttāti sattasuññatādīpakā khajjanikasuttantādayo. Upasampajja
viharissāmāti paṭilabhitvā viharissāma. Evaṃ hi vo dhammadinna sikkhitabbanti
evaṃ tumhehi candopamapaṭipadaṃ rathavinītapaṭipadaṃ moneyyapaṭipadaṃ mahāariyavaṃsapaṭipadaṃ
pūrentehi sikkhitabbaṃ. Iti



The Pali Atthakatha in Roman Character Volume 13 Page 372. http://84000.org/tipitaka/read/attha_page.php?book=13&page=372&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8106&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8106&pagebreak=1#p372


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]