ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 375.

                           12. Saccasaṃyutta
                           1. Samādhivagga
                         1. Samādhisuttavaṇṇanā
    [1071] Saccasaṃyuttassa paṭhame samādhiṃ bhikkhaveti te kira bhikkhū cittekaggatāya
parihāyanti, atha nesaṃ satthā "evamete cittekaggataṃ labhitvā kammaṭṭhānaṃ
vaḍḍhetvā visesaṃ pāpuṇissantī"ti imaṃ desanaṃ ārabhi. Tasmā tiha bhikkhave "idaṃ
dukkhan"ti yogo karaṇīyoti ettha yathābhūtādivasena kāraṇacchedo veditabbo.
Idañhi vuttaṃ hoti:- bhikkhave yasmā samāhito bhikkhu samāhito bhikkhu cattāri
saccāni yathābhūtaṃ pajānāti, tasmā tumhehi ca samāhitehi catunnaṃ saccānaṃ yathābhūtaṃ
pajānanatthāya "idaṃ dukkhan"ti yogo karaṇīyo. Tathā yasmā cattāri saccāni
tathāgatasseva pātubhāvā pākaṭāni honti, yasmā ca tathāgatena suvibhattāni,
yasmā ca tesu aparimāṇā vaṇṇā aparimāṇāni padabyañjanāni, yasmā ca tesaṃ
appaṭividdhattā vaṭṭaṃ vaḍḍhati, tesaṃ paṭividdhakālato paṭṭhāya na vaḍḍhati, tasmā
evaṃ no vaṭṭaṃ na vaḍḍhissatī"ti tumhehi "idaṃ dukkhan"ti yogo karaṇīyo.
                       2. Paṭisallānasuttavaṇṇanā
    [1072] Dutiyaṃ kāyavivekavikalānaṃ kāyavivekapaṭilābhatthāya vuttaṃ.
                      3. Paṭhamakulaputtasuttādivaṇṇanā
    [1073-1075] Tatiye abhisamayāyāti abhisamayatthāya. Samaṇabrāhmaṇāti 1-
cettha sāsanāvacarā adhippetā. Tathā catutthapañcamesu tena tena abhilāpena
bujjhanakānaṃ pana ajjhāsayenetāni vuttāni.
@Footnote: 1 Sī.,ka. samaṇā vā brāhmaṇā vāti



The Pali Atthakatha in Roman Character Volume 13 Page 375. http://84000.org/tipitaka/read/attha_page.php?book=13&page=375&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8160&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8160&pagebreak=1#p375


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]