ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 376.

                     6. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā
    [1076] Chaṭṭhe abhisambuddhaṃ pakāsesunti abhisambuddho ahanti evaṃ
attānaṃ abhisambuddhaṃ pakāsayiṃsu. Imasmiṃ hi sutte sabbaññubuddhā ca samaṇaggahaṇena
gahitā.
                      10. Tiracchānakathāsuttavaṇṇanā
    [1080] Dasame anekavihitanti anekavidhaṃ. Tiracchānakathanti aniyyānikattā
saggamokkhamaggānaṃ tiracchānabhūtaṃ kathaṃ. Rājakathantiādīsu rājānaṃ ārabbha
"mahāsammato mandhātā dhammāsoko evaṃ mahānubhāvo"tiādinā nayena
pavattakathā rājakathā. Esa nayo corakathādīsu. Tesu "asuko rājā abhirūpo
dassanīyo"tiādinā nayena gehasitakathāva tiracchānakathā hoti. "sopi nāma
evaṃ mahānubhāvo khayaṃ gato vayaṃ gato"ti evaṃ pavattā pana kammaṭṭhānabhāve
tiṭṭhati. Coresupi "mūladevo evaṃ mahānubhāvo meghamālo evaṃ mahānubhāvo"ti
tesaṃ kammaṃ paṭicca ahosūrā gehasitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu
"asukena asuko evaṃ mārito evaṃ viddho"ti kāmassādavaseneva kathā
tiracchānakathā, "tepi nāma khayaṃ gatā"ti evaṃ pavattā pana sabbattha kammaṭṭhānameva
hoti. Apica annādīsu "evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ
khādimha bhuñjimha pivimha paribhuñjimhā"ti kāmassādavasena kathetuṃ na vaṭṭati.
Sātthakaṃ pana katvā "pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ yānaṃ 1-
sayanaṃ mālaṃ gandhaṃ vilepanaṃ sīlavantānaṃ adamhā, cetiye pūjaṃ akarimhā"ti
kathetuṃ vaṭṭati.
@Footnote: 1 cha.Ma. yānanti pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 13 Page 376. http://84000.org/tipitaka/read/attha_page.php?book=13&page=376&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8181&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8181&pagebreak=1#p376


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]