ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 383.

                          4. Sīsapāvanavagga
                        1. Sīsapāvanasuttavaṇṇanā
    [1101] Catutthassa paṭhame yadidaṃ uparīti yāni imāni upari. Sīsapāvaneti
sīsapārukkhe.
                        2. Khadirapattasuttavaṇṇanā
    [1102] Dutiye anabhisameccāti ñāṇena anabhisamāgantvā, appavijjhitvāti
attho.
                         3. Daṇḍasuttavaṇṇanā
    [1103] Tatiye asmā lokā paraṃ lokanti imamhā manussalokā paraṃ
nirayampi tiracchānayonimpi pettivisayampi manussalokampi devalokampi gacchanti,
punappunaṃ vaṭṭasmiṃyeva nibbattantīti attho.
                        5. Sattisatasuttavaṇṇanā
    [1105] Pañcame evañcetaṃ bhikkhave assāti bhikkhave evaṃ ce etaṃ
bhaveyya, nirantaraṃ sattisatehi haññamānassa dukkhadomanassehi 1- sahevesa saccābhisamayo
bhaveyya ceti attho.
                        9. Indakhīlasuttavaṇṇanā
    [1109] Navame mukhaṃ olokentīti ajjhāsayaṃ olokenti. Ajjhāsayo
idha mukhanti adhippeto.
@Footnote: 1 ka. dukkhadomanasseva



The Pali Atthakatha in Roman Character Volume 13 Page 383. http://84000.org/tipitaka/read/attha_page.php?book=13&page=383&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8331&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8331&pagebreak=1#p383


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]