ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 386.

                      8. Dutiyachiggaḷayugasuttavaṇṇanā
    [1118] Aṭṭhame mahāpaṭhavīti cakkavāḷagabbhantarā mahāpaṭhavī. Adhiccamidaṃ
bhanteti idaṃ adhiccuppattikaṃ sace taṃ yugaṃ na pūti bhaveyya, samudde udakaṃ
na susseyya, so ca kacchapo na mareyya, api nāma yadicchāvasena siyāti
attho.
    Evaṃ adhiccamidaṃ bhikkhaveti ettha mahāsīvatthero cattāri yugāni dassesi:-
puratthimacakkavāḷamukhavaṭṭiyaṃ ṭhitena purisena pakkhittayuggassa hi chiggaḷena tassa
andhakacchapassa gīvāya pavesanaṃ viya manussapaṭilābho adhiccapaṭilābhī. Dakkhiṇacakkavāḷa-
mukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugaṃ patvā chiggaḷena
chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya tathāgatuppādo adhiccatarasambhavo.
Pacchimacakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugadvayaṃ
patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya
tathāgatappaveditassa dhammavinayassa dīpanaṃ adhiccatarasambhavaṃ. Uttaracakkavāḷamukhavaṭṭiyaṃ
ṭhitena pakkhittassa pana paribbhamantassa purimayugattayaṃ patvā chiggaḷena chiggaḷupari
āruḷhassa chiggaḷena gīvappavesanaṃ viya catusaccapaṭivedho ativiya adhiccatarasambhavo
veditabbo. Navamādīni abhisamayasaṃyutte vuttanayānevāti.
                         Papātavaggo pañcamo.
                           ----------
                        6. Abhisamayavaggavaṇṇanā
    [1121] Abhisamayavaggo nidānavagge abhisamayasaṃyutte vitthāritova.



The Pali Atthakatha in Roman Character Volume 13 Page 386. http://84000.org/tipitaka/read/attha_page.php?book=13&page=386&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8392&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8392&pagebreak=1#p386


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]