ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 387.

                     7. Paṭhamaāmakadhaññapeyyālavagga
                         3. Paññāsuttavaṇṇanā
    [1133] Āmakadhaññapeyyāle ariyena paññācakkhunāti 1- vipassanaṃ ādiṃ
katvā lokiyalokuttarena ñāṇacakkhunā.
                       4. Surāmerayasuttavaṇṇanā
    [1134] Surāmerayamajjappamādaṭṭhānā paṭiviratāti ettha surā nāma
piṭṭhasurā odanasurā pūvasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañcavidhā. Merayaṃ
nāma pupphāsavo phalāsavoti evaṃ vutto yo koci āsavo. Majjanti tadeva
ubhayaṃ, yaṃ vā panaññampi surāsavavinimuttaṃ madanīyaṃ. Yāya cetanāya taṃ pivanti,
sā pamādassa kāraṇattā pamādaṭṭhānaṃ nāma, tato paṭiviratāti attho.
                      6-7. Matteyyasuttādivaṇṇanā
    [1136-37] Matteyyāti mātuhitā, mātari sammāpaṭipannāti attho.
Petteyyādīsu pituhitā petteyyā.
                      8-9. Sāmaññasuttādivaṇṇanā
    [1138-39] Samaṇānaṃ hitā sāmaññā. Brāhmaṇānaṃ hitā brahmaññā.
Tesu tesu sammāpaṭipannānaṃyevetaṃ adhivacanaṃ.
                        10. Pacāyikasuttavaṇṇanā
    [1140] Kule jeṭṭhāpacāyinoti kule jeṭṭhānaṃ apacāyino, nīcavuttinoti
attho.
                          -------------
@Footnote: 1 Sī.,ka. ariyena ñāṇacakkhunāti



The Pali Atthakatha in Roman Character Volume 13 Page 387. http://84000.org/tipitaka/read/attha_page.php?book=13&page=387&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8412&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8412&pagebreak=1#p387


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]