8. Dutiyaāmakadhaññapeyyālavagga
8. Bījagāmasuttavaṇṇanā
[1148] Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ
bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa
bhūtagāmassa ca samārambhā, chedanapacanādibhāvena vikopanā paṭiviratāti attho.
9. Vikālabhojanasuttavaṇṇanā
[1149] Vikālabhojanāti kālātikkantabhojanā, majjhantikātikkamato
paṭṭhāya yāvakālikaparibhogāti attho.
10. Gandhavilepanasuttavaṇṇanā
[1150] Mālādīsu mālāti yaṅkiñci pupphaṃ. Gandhanti yaṅkiñci gandhajātaṃ, 1-
vilepananti chavirāgakaraṇaṃ. Tattha pilandhantā dhārenti nāma, ūnaṭṭhānaṃ pūrentā
maṇḍenti nāma, gandhavasena chavirāgavasena ca sādiyantā vibhūsenti nāma, ṭhānaṃ
vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano
karoti, tato paṭiviratāti attho.
-----------------
9. Tatiyaāmakadhaññapeyyālavagga
1. Naccagītasuttavaṇṇanā
[1151] Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ.
Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso
@Footnote: 1 Sī.,ka. gandhajātikaṃ
The Pali Atthakatha in Roman Character Volume 13 Page 388.
http://84000.org/tipitaka/read/attha_page.php?book=13&page=388&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8433&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8433&pagebreak=1#p388