ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 41.

                        4. Kāmaguṇasuttavaṇṇanā
    [117] Catutthe ye meti ye mama. Cetaso samphuṭṭhapubbāti cittena
anubhūtapubbā. Tatra me cittaṃ bahulaṃ gacchamānaṃ gaccheyyāti tesu pāsādattaya-
tividhanāṭakādibhedasampattivasena anubhūtapubbesu 1- pañcasu kāmaguṇesu bahūsu vāresu 2-
uppajjamānaṃ uppajjeyyāti dīpeti. Paccuppannesu vāti idha padhānacariyakāle
chabbassāni supupphitavanasaṇḍajātassaramigagaṇādīnaṃ 3- vasena diṭṭhasutādibhedaṃ
manoramārammaṇaṃ kāmaguṇaṃ katvā dassento "evarūpesu paccuppannesu vā bahulaṃ
uppajjeyyā"ti dasseti. Appaṃ vā anāgatesūti anāgate "metteyyo nāma
buddho bhavissati, saṅkho nāma rājā, ketumatī nāma rājadhānī"tiādivasena 4-
parittakameva anāgatesu kāmaguṇesu uppajjeyyāti dasseti. Tatra me attarūpenāti
tatra mayā attano hitakāmajātikena. Appamādoti sātaccakiriyā pañcasu
kāmaguṇesu cittassa avossaggo. Satīti ārammaṇapariggahitasati. Ārakkhoti ayaṃ
appamādo ca sati ca cetaso ārakkho karaṇīyo. Evaṃ me ahosīti dasseti,
ārakkhatthāya ime dve dhammā kattabbāti vuttaṃ hoti.
    Tasmātiha bhikkhave se āyatane veditabbeti yasmā cetaso ārakkhatthāya
appamādo ca sati ca kātabbā, yasmā tasmiṃ āyatane vidite appamādena vā
satiyā vā kātabbaṃ natthi, tasmā se āyatane veditabbe, taṃ kāraṇaṃ jānitabbanti
attho. Saḷāyatananirodhanti saḷāyatananirodho vuccati nibbānaṃ, taṃ sandhāya bhāsitanti
attho. Nibbānasmiṃ hi cakkhuādīhi ceva nirujjhanti rūpasaññādayo ca nirujjhantīti.
Sesaṃ vuttanayameva.
@Footnote: 1 Sī.,ka. anubhūtapubbo      2 Sī.,ka. bahutare
@3 cha.Ma...... vanasaṇḍajātānaṃ dijagaṇādīnaṃ    4 dī.pā. 11/106/64



The Pali Atthakatha in Roman Character Volume 13 Page 41. http://84000.org/tipitaka/read/attha_page.php?book=13&page=41&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=870&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=870&pagebreak=1#p41


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]