ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 43.

          Puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato
          imehi tīhākārehi samādhindriyaṃ visujjhati. Duppaññe puggale
          parivajjayato, paññavante puggale sevato bhajato payirupāsato,
          gambhīrañāṇacariyaṃ 1- paccavekkhato imehi tīhākārehi paññindriyaṃ
          visujjhati. Iti ime pañca puggale  parivajjayato, pañca puggale
          sevato bhajato payirupāsato, pañca suttante paccavekkhato
          imehi paṇṇarasahi ākārehi imāni pañcindriyāni visujjhantī"ti. 2-
    Aparepi paṇṇarasa dhammā vimuttiparipācaniyā:- saddhāpañcamāni
indriyāni, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā,
pahānasaññā, virāgasaññāti imā pañca nibbedhabhāgiyā saññā, meghiyattherassa
kathitā kalyāṇamittatādayo pañca dhammāti. 3- Kāya pana velāya bhagavato etadahosi?
paccūsasamaye lokaṃ volokentassa.
     Anekāni devatāsahassānīti āyasmatā rāhulena padumuttarassa bhagavato
pādamūle pālitanāgarājakāle patthanaṃ paṭṭhapentena saddhiṃ patathanaṃ
paṭṭhapitadevatāsu pana kāci bhummaṭṭhakā devatā, kāci antalikkhaṭṭhakā, kāci
cātummahārājikā, kāci devaloke, kāci brahmaloke nibbattā. Imasmiṃ pana divase
sabbāpi tā ekaṭṭhāne andhavanasmiṃyeva sannipatitā, tā sandhāyāha "anekāni
devatāsahassānī"ti. Dhammacakkhunti imasmiṃ sutte cattāro ca maggā cattāri ca
phalāni dhammacakkhūti veditabbāni. Tattha hi  kāci devatā sotāpannā ahesuṃ,
kāci sakadāgāmī, anāgāmī, khīṇāsavā. Tāsaṃ ca pana devatānaṃ ettakāti
gaṇanavasena paricchedo natthi. Sesaṃ sabbattha uttānameva.
@Footnote: 1 ṭīkā. gambhīrañāṇacariye   2 khu. paṭi. 31/185/214   3 khu. u. 25/31/141



The Pali Atthakatha in Roman Character Volume 13 Page 43. http://84000.org/tipitaka/read/attha_page.php?book=13&page=43&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=913&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=913&pagebreak=1#p43


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]