ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 44.

                    9-10. Saṃyojaniyadhammasuttādivaṇṇanā
    [122-123] Navamadasamāni iṭṭhārammaṇavasena kathiyamāne bujjhanakānaṃ
vasena vuttānīti.
                       Lokakāmaguṇavaggo dutiyo.
                        ----------------
                         13. 3. Gahapativagga
                      1-3. Vesālīsuttādivaṇṇanā
    [124-126] Gahapativaggassa paṭhame uggoti paṇītadāyakānaṃ aggauggo,
so bhagavatā "etadaggaṃ bhikkhave mama sāvakānaṃ paṇītadāyakānaṃ yadidaṃ uggo
gahapatī"ti evaṃ etadagge ṭhapito. Sesametesu ceva dvīsu tatiye ca vuttatthameva.
                     4-5. Bhāradvājasuttādivaṇṇanā
    [127-128] Catutthe piṇḍaṃ ulamāno pariyesamāno pabbajitoti
piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo ahosi. Atha bhikkhusaṃghassa
lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito, so mahantaṃ kapallapattaṃ
gahetvā carati, tena kapallapūraṃ yāguṃ pivati, kapallapūrapūve khādati, kapallapūraṃ
bhattaṃ bhuñjati. Athassa mahagghasabhāvaṃ satthu ārocayiṃsu. Satthā tassa pattathavikaṃ
nānujāni. Heṭṭhāmañce pattaṃ nikujjetvā ṭhapeti. So ṭhapentopi ghaṃsantova
paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsantova ākaḍḍhitvā gaṇhāti. Taṃ gacchante
kāle ghaṃsanena parikkhīṇaṃ nāḷikodanamattameva gaṇhaṇakaṃ jātaṃ. Tato satthu
ārocesuṃ, athassa satthā pattathavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ
bhāvetvā aggaphale arahatte patiṭṭhāsi. Iti so piṇḍatthāya pabbajitattā



The Pali Atthakatha in Roman Character Volume 13 Page 44. http://84000.org/tipitaka/read/attha_page.php?book=13&page=44&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=935&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=935&pagebreak=1#p44


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]