ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 52.

                          2. Khaṇasuttavaṇṇanā
    [135] Dutiye chaphassāyatanikā nāmāti visuṃ chaphassāyatanikā nāma nirayo
natthi. Sabbesupīti hi ekattiṃsamahānirayesu chadvāraphassāyanapaññatti 1- hotiyeva.
Idaṃ pana avīcimahānirayaṃ sandhāya vuttaṃ. Saggāti idhāpi tāvatiṃsapurameva adhippetaṃ.
Kāmāvacaradevaloke pana etasmimpi chaphassāyatanapaññattiyā 2- abhāvo nāma
natthi. Iminā kiṃ dīpeti? niraye ekantadukkhasamappitabhāvena devaloke ca
ekantasukhasamappitattā ekantakhiḍḍārativasena uppannapamādena maggabrahmacariyavāsaṃ
vasituṃ na sakkā. Manussaloko pana vokiṇṇasukhadukkho, idheva apāyopi saggopi
paññāyati. Ayaṃ maggabrahmacariyassa kammabhūmi nāma, sā tumhehi laddhā. Tasmā
ye vo ime mānussakā khandhā laddhā, te vo lābhā. Yaṃ ca vo idaṃ manussattaṃ
laddhaṃ, paṭiladdho vo brahmacariyavāsassa khaṇo samayoti. Vuttampi cetaṃ 3- porāṇehi:-
                        "ayaṃ kammabhūmi idha maggabhāvanā
                         ṭhānāni saṃvejaniyā bahū idha
                         saṃvegasaṃyojaniyesu 4- vatthusu
                         saṃvegajātova payuñja 5- yoniso"ti.
                      3. Paṭhamarūpārāmasuttavaṇṇanā
    [136] Tatiye rūpasammuditāti rūpe sammuditā pamoditā. Dukkhāti dukkhitā.
Sukhoti nibbānasukhena sukhito. Kevalāti sakalā. Yāvatatthīti vuccatīti yattakā
@Footnote: 1 ka.....phassapaṭiviññatti
@2 Sī.,ka. chaphassāyatane sati viññattiyā     3 cha.Ma. hetaṃ
@4 ka. saṃvegasaṃyojaniyesu             5 Ma. payujja



The Pali Atthakatha in Roman Character Volume 13 Page 52. http://84000.org/tipitaka/read/attha_page.php?book=13&page=52&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1111&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1111&pagebreak=1#p52


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]