ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 57.

                  10-12. Micchādiṭṭhipahānasuttādivaṇṇanā
    [165-167] Dasamādīni tīṇi pāṭiyekkena puggalajjhāsayavasena vuttāni.
Tesaṃ attho vuttanayeneva veditabboti.
                        Nandikkhayavaggo paṭhamo.
                           ----------
                       17. 2. Saṭṭhipeyyālavagga
                  1-60. Ajjhattaaniccachandasuttādivaṇṇanā
    [168-227] Tadanantaro saṭṭhipeyyālo nāma hoti, so uttānatthova.
Yāni panettha saṭṭhi vuttāni suttāni, tāni "../../bdpicture/chando pahātabbo"ti evaṃ tassa
tasseva padassa vasena bujjhanakānaṃ ajjhāsayavasena vuttāni. Iti sabbāni tāni
pāṭiyekkena puggalajjhāsayavasena kathitāni. Ekekasuttapariyosāne cettha saṭṭhi
saṭṭhi bhikkhū arahattaṃ pattāti.
                         Saṭṭhipeyyālavaggo.
                         --------------
                         18. 3. Samuddavagga
                       1. Paṭhamasamuddasuttavaṇṇanā
    [228] Samuddavaggassa paṭhame cakkhuṃ bhikkhave purisassa samuddoti yadi
duppūraṇaṭṭhena samuddanaṭṭhena yadi vā samuddanaṭṭhena samuddo, cakkhumeva
samuddo. Tassa hi paṭhavito yāva akaniṭṭhabrahmalokā nīlādiārammaṇaṃ
samosarantaṃ paripuṇṇabhāvaṃ kātuṃ na sakkoti, evaṃ duppūraṇaṭṭhenapi samuddo.
Cakkhu ca tesu tesu nīlādīsu ārammaṇesu samuddoti, asaṃvutaṃ hutvā osaranaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 57. http://84000.org/tipitaka/read/attha_page.php?book=13&page=57&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1219&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1219&pagebreak=1#p57


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]