ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 59.

Apunabbhavāyāti nibbānatthāya. Mohayī maccurājanti yathāssa gatiṃ na jānāti,
evaṃ maccurājānaṃ mohetvā gato. Tatiyaṃ vuttanayameva.
                     4-6. Khīrarukkhopamasuttādivaṇṇanā
    [231-233] Catutthe appahīnaṭṭhena atthi, tenevāha so appahīnoti.
Parittāti pabbatamattampi hi rūpaṃ adiṭṭhaṃ arajanīyaṃ parittaṃ nāma hoti,
evarūpāpissa rūpā cittaṃ pariyādiyantīti dasseti. Ko pana vādo adhimattānanti
iṭṭhārammaṇaṃ panassa rajanīyaṃ vatthu cittaṃ pariyādiyissatīti ettha kā kathā. Ettha
ca nakhapiṭṭhippamāṇampi maṇimuttādirajaniyaṃ vatthuadhimattārammaṇamevāti veditabbaṃ.
Daharotiādīni tīṇipi aññamaññaṃ vevacanāneva. Ābhindeyyāti 1- pahareyya
padāleyya vā. Pañcame tadubhayanti taṃ ubhayaṃ. Chaṭṭhaṃ uttānameva.
                         7. Udāyīsuttavaṇṇanā
    [234] Sattame anekapariyāyenāti anekehi kāraṇehi. Itipāyanti itipi
ayaṃ. Imasmiṃ sutte aniccena anattalakkhaṇaṃ kathitaṃ.
                      8. Ādittapariyāyasuttavaṇṇanā
    [235] Aṭṭhame anubyañjanaso nimittaggāhoti "hatthā sobhanā pādā
sobhanā"ti evaṃ anubyañjanavasena nimittaggāho. Nimittaggāhoti hi saṃsandetvā
gahaṇaṃ, anubyañjanaggāhoti vibhattigahaṇaṃ. Nimittaggāho kumbhīlasadiso sabbameva
gaṇhāti, anubyañjanaggāho rattapāsadiso vibhajitvā hatthapādādīsu taṃ taṃ
koṭṭhāsaṃ. Ime pana dve gāhā ekajavanavārepi labbhanti, nānājavanavāre
vattabbameva natthi.
@Footnote: 1 Sī.,ka. bhindeyyāti



The Pali Atthakatha in Roman Character Volume 13 Page 59. http://84000.org/tipitaka/read/attha_page.php?book=13&page=59&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1261&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1261&pagebreak=1#p59


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]