ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 6.

                         2. Pahānasuttavaṇṇanā
     [24] Dutiye sabbappahānāyāti sabbassa pahānāya. Cakkhusamphassapaccayā
uppajjati vedayitanti cakkhusamphassaṃ mūlapaccayaṃ katvā uppannā sampaṭicchanna-
santīraṇavoṭṭhabbajavanavedanā. Cakkhuviññāṇasampayuttāya pana vattabbameva natthi.
Sotadvārādivedanāpaccayādīsupi eseva nayo. Ettha pana manoti bhavaṅgacittaṃ.
Dhammāti ārammaṇaṃ. Manoviññāṇanti sahāvajjanakaṃ javanaṃ. Manosamphassoti
bhavaṅgasahajāto samphasso. Vedayitanti sahāvajjanavedanāya javanavedanā.
Bhavaṅgasampayuttāya pana vattabbameva natthi. Āvajjanaṃ bhavaṅgato amocetvā
manoti sahāvajjanena bhavaṅgaṃ daṭaṭhabbaṃ. Dhammāti ārammaṇaṃ. Manoviññāṇanti
javanaviññāṇaṃ. Manosamphassoti bhavaṅgasahajāto samphasso. Vedayitanti javanasahajātā
vedanā. Sahāvajjanena bhavaṅgasahajātāpi vattatiyeva. Yā panettha 1- desanā
anusiṭṭhiāṇā, 2- ayaṃ paṇṇatti nāmāti.
                    3. Abhiññāpariññāpahānasuttavaṇṇanā
     [25] Tatiye sabbaṃ abhiññā pariññā pahānāyāti sabbaṃ abhijānitvā
parijānitvā pajahanatthāya. Abhiññā pariññā pahātabbanti abhijānitvā
parijānitvā pahātabbaṃ. Sesaṃ vuttanayeneva veditabbaṃ.
                      4. Paṭhamaaparijānanasuttavaṇṇanā
     [26] Catutthe anabhijānaṃ aparijānaṃ avirājayaṃ appajahanti anabhijānanto
aparijānanto avirājento appajahanto. Ettha ca avirājentoti avigacchāpento. 3-
Iti imasmiṃ sutte tissopi pariññā kathitā honti. "abhijānan"ti hi vacanena
@Footnote: 1 ṭīkā. yāpi ca       2 ka. anusandhisāsanaṃ     3 ka. avitacchāpento



The Pali Atthakatha in Roman Character Volume 13 Page 6. http://84000.org/tipitaka/read/attha_page.php?book=13&page=6&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=111&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=111&pagebreak=1#p6


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]