ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 60.

    Nimittassādagathitanti nimittassādena ca ganthitaṃ bandhaṃ. Viññāṇanti
kammaviññāṇaṃ. Tasmiṃ ce samaye kālaṃ kareyyāti na koci saṅkiliṭṭhena cittena
kālaṃ karonto nāma atthi. Sabbasattānaṃ hi bhavaṅgeneva kālakiriyā hoti.
Kilesabhayaṃ pana dassento evamāha. Samayavasena vā evaṃ vuttaṃ. Cakkhudvārasmiṃ
hi āpāthagate ārammaṇe rattacittaṃ vā duṭṭhacittaṃ vā muḷhacittaṃ vā ārammaṇarasaṃ
anubhavitvā bhavaṅgaṃ otarati, bhavaṅge ṭhatvā kālakiriyaṃ karoti. Tasmiṃ samaye kālaṃ
karontassa dveva gatiyo pāṭikaṅkhā, imassa samayassa vasena taṃ vuttaṃ.
    Imaṃ khvāhaṃ bhikkhave ādīnavanti imaṃ anekāni vassasatasahassāni niraye
anubhavitabbaṃ dukkhaṃ sampassamāno evaṃ vadāmi tattāya ayosalākāya akkhīni
añjāpetukāmoti. Iminā nayena sabbattha attho veditabbo. Ayosaṃkunāti
ayasūlena. Sampalimaṭṭhanti dvepi kaṇṇacchiddāni vinivijjhitvā paṭhaviyaṃ
ākoṭanavasena sampalimaṭṭhaṃ.
    Tatiyavāre sampalimaṭṭhanti nakhacchedanaṃ 1- pavesetvā ukkhipitvā saha
dhunaṭṭhena 2- chinditvā pātanavasena sampalimaṭṭhaṃ. Catutthavāre sampalimaṭṭhanti
bandhanamūlaṃ chetvā pātanavasena sampalimaṭṭhaṃ. Pañcamavāre sampalimaṭṭhanti tikhiṇāya
sattiyā kāyapasādaṃ uppāṭetvā pātanavasena sampalimaṭṭhaṃ. Sattiyāti 3- ettha
mahatī daṇḍakavāsī veditabbā. Sottanti nipajjitvā niddokkamanaṃ. Yathārūpānaṃ
vitakkānaṃ vasaṃ gato saṃghaṃ bhindeyyāti iminā vitakkānaṃ yāva saṃghabhedā
pāpakammāvahanatā dassitā. Sesamettha uttānameva.
                  9-10. Paṭhamahatthapādopamasuttādivaṇṇanā
    [236-237] Navame hatthesu bhikkhave satīti hatthesu vijjamānesu.
@Footnote: 1 Sī., Ma. nikhādanaṃ     2 Sī. saha dhunantena     3 ka. sattīhi



The Pali Atthakatha in Roman Character Volume 13 Page 60. http://84000.org/tipitaka/read/attha_page.php?book=13&page=60&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1282&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1282&pagebreak=1#p60


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]