ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 86.

    Sato sampajānoti kathaṃ niddāyanto sato sampajāno hotīti?
satisampajaññassa appahānena. Ayaṃ hi divasañceva sakalayāmañca āvaraṇīyehi dhammehi
cittaṃ parisodhetvā paṭhamayāmāvasāne caṅkamā oruyha pāde dhovantopi
mūlakammaṭṭhānaṃ avijahantova dhovati, taṃ avijahantova dvāraṃ vivarati, mañce nisīdati,
avijahantova niddaṃ okkamati. Pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva
pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno hoti. Etaṃ pana
ñāṇadhātukanti na rocayiṃsu.
    Vuttanayena panesa cittaṃ parisodhetvā paṭhamayāmāvasāne "upādinnakaṃ
sarīraṃ niddāya samassāseyyāmī"ti 1- caṅkamā oruyha mūlakammaṭṭhānaṃ avijahantova
pāde dhovati, dvāraṃ vivarati, mañce pana nisīditvā mūlakammaṭṭhānaṃ pahāya
"khandhāva khandhesu, dhātuyova dhātūsu paṭihaññantī"ti senāsanaṃ paccavekkhanto
kamena niddaṃ okkamati, pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati.
Evaṃ niddaṃ okkamantopi sato sampajāno nāma hotīti veditabbo.
    Iti imasmiṃ sutte tivaṅgikā pubbabhāgavipassanāva kathitā. Ettakeneva
pana vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā
vipassanaṃ vaḍḍhetvā bhikkhu arahattaṃ pāpuṇātīti. Evaṃ yāva arahattā desanā
kathetabbā.
                        3. Kummopamasuttavaṇṇanā
    [240] Tatiye kummoti aṭṭhikummo. Kacchapoti tasseva vevacanaṃ. Anunadītīreti
nadiyā anutīre. Gocarapasutoti "sace kiñci phalāphalaṃ labhissāmi, khādissāmī"ti
@Footnote: 1 cha.Ma. samassāsessāmi



The Pali Atthakatha in Roman Character Volume 13 Page 86. http://84000.org/tipitaka/read/attha_page.php?book=13&page=86&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1859&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1859&pagebreak=1#p86


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]