ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 188.

     Uyyānapālo taṃ theraṃ 1- disvā rañño santikaṃ gantvā "deva me ayyo
purohitakaccāyano pabbajitvā uyyānaṃ āgato"ti āha. Rājā caṇḍapajjoto 2-
uyyānaṃ gantvā katabhattakiccaṃ theraṃ pañcapatiṭṭhitena vanditvā ekamantaṃ nisinno
"kahaṃ bhante bhagavā"ti pucchi. Sayaṃ satthā anāgantvā maṃ pesesi mahārājāti.
Kahaṃ bhante ajja bhikkhaṃ alatthāti. Thero rañño pucchāsabhāgena sabbaṃ seṭṭhidhītāya
kataṃ dukkaraṃ ārocesi. Rājā therassa vasanaṭṭhānaṃ paṭiyādetvā theraṃ nimantetvā
nivesanaṃ gantvā seṭṭhidhītaraṃ āharāpetvā 3- aggamahesiṭṭhāne ṭhapesi. Imissā
itthiyā diṭṭhadhammiko ca yasapaṭilābho ahosi.
     Tato paṭṭhāya rājā therassa mahāsakkāraṃ karoti. Therassa dhammakathāya pasīditvā
mahājano therassa santike pabbaji. Tato paṭṭhāya sakalanagaraṃ ekakāsāvapajjotaṃ
isivātapaṭivātaṃ 4- ahosi. Sāpi devī gabbhaṃ labhitvā dasamāsaccayena puttaṃ
vijāyi. Tassa nāmagahaṇadivase gopālakumāroti pitāmahaseṭṭhino 5- nāmaṃ akaṃsu. Sā
puttassa nāmavasena gopālamātā nāma devī jātā. Sā devī there ativiya
pasīditvā rājānaṃ sampaṭicchāpetvā kāñcanavanuyyāne therassa vihāraṃ kāresi.
Thero ujjeninagaraṃ pasādetvā puna satthu santikaṃ gato. Atha satthā aparabhāge jetavane
viharanto madhupiṇḍikasuttantaṃ 6- kaccāyanapeyyālaṃ 7- pārāyanasuttanti ime tayo
suttante atthuppattiṃ katvā theraṃ saṅkhittena bhāsitassa vitthārena atthaṃ
vibhajantānaṃ aggaṭṭhāne ṭhapesīti.
                       Paṭhamavaggavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī. there  2 Sī. chandajāto  3 cha.Ma. āṇāpetvā  4 Sī.....parivātaṃ
@5 cha.Ma. mātāmahaseṭṭhino  6 cha.Ma. madhupiṇḍikasuttaṃ,
@Ma.mū. 12/199/168  7 pāli. mahākaccāyanabhaddekarattasutta, Ma.u. 14/279/248



The Pali Atthakatha in Roman Character Volume 14 Page 188. http://84000.org/tipitaka/read/attha_page.php?book=14&page=188&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=4456&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=4456&pagebreak=1#p188


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]