ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 298.

Pañhe pucchite adhivāsetuṃ asakkonto navamo hutvā puna uṭṭhāsi. Punapi naṃ
satthā apasādeti.
     So punapi tuṇhī hutvā "navakodāni 1- bhavituṃ na sakkhissāmī"ti pañcadasamo
hutvā pañhaṃ pucchi. Athassa satthā ñāṇassa paripākabhāvaṃ 2- ñatvā pañhaṃ kathesi.
So desanāpariyosāne attano parivārakena jaṭilasahassena saddhiṃ arahattaṃ pāpuṇi.
Iminā ca 3- niyāmeneva sesānipi pannarasa jaṭilasahassāni arahattaṃ pāpuṇiṃsu. Sabbepi
iddhimayapattacīvaradharā ehibhikkhūva ahesuṃ. Sesajanā pana na kathiyanti. Ayaṃ mogharājatthero
tato paṭṭhāya tīhi lūkhehi samannāgataṃ cīvaraṃ dhāreti. Evaṃ pārāyane 4- vatthuṃ
samuṭṭhitaṃ. Satthā pana aparabhāge jetavane nisinno there paṭipāṭiyā ṭhānantaresu
ṭhapento mogharājattheraṃ imasmiṃ sāsane lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapento
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ lūkhacīvaradharānaṃ yadidaṃ mogharājā"ti āha.
                          Catutthavaggavaṇṇanā.
     Tattha cattāḷīsasuttamattāya 5- therapāliyā vaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. saṃghanavako dāni  2 Sī.,i. paripākaṃ gatabhāvaṃ  3 cha.Ma.,i. imināva
@4 ka. evaṃ panettha, khu.su. 25/983/524  5 cha.Ma. ekacattālīsamattāya



The Pali Atthakatha in Roman Character Volume 14 Page 298. http://84000.org/tipitaka/read/attha_page.php?book=14&page=298&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=7108&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=7108&pagebreak=1#p298


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]