ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 335.

              "yo ca vassasataṃ jīve    apassaṃ amataṃ padaṃ
               ekāhaṃ jīvitaṃ seyyo   passato amataṃ padan"ti. 1-
     Sā gāthāpariyosāne arahattaṃ patvā parikkhāravaḷañje paramukkaṭṭhā hutvā
tīhi lūkhehi samannāgataṃ cīvaraṃ pārupitvā vicari. Aparabhāge satthā jetavane nisinno
bhikkhuniyo paṭipāṭiyā ṭhānantaresu ṭhapento imaṃ theriṃ lūkhacīvaradharānaṃ aggaṭṭhāne
ṭhapesīti.
                         Siṅgālamātātherīvatthu
     [247] Terasame saddhādhimuttānanti saddhālakkhaṇe abhiniviṭṭhānaṃ siṅgālamātā 2-
aggāti dasseti. Ayaṃ kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattā
satthu dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapentaṃ
disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. Sā kappasatasahassaṃ devamanussesu
saṃsaritvā imasmiṃ buddhuppāde rājagahanagare seṭṭhikule nibbattā samānajātikaṃ
kulaṃ gantvā ekaṃ puttaṃ vijāyi, tassā siṅgālakumārotissa nāmaṃ akaṃsu. Sāpi
teneva kāraṇena siṅgālamātā nāma jātā. Sā ekadivasaṃ satthu dhammakathaṃ sutvā
paṭiladdhasaddhā satthu santikaṃ gantvā pabbaji. Pabbajitakālato paṭṭhāya saddhindriyaṃ
adhimattaṃ paṭilabhi. Sā dhammassavanatthāya vihāraṃ gantvā dasabalassa sarīrasampattiṃ 3-
olokayamānāva tiṭṭhati. Satthā tassā saddhālakkhaṇe abhiniviṭṭhabhāvaṃ ñatvā sappāyaṃ
katvā pasādanīyameva dhammaṃ desesi. Sāpi therī saddhālakkhaṇameva dhuraṃ katvā
arahattaṃ pāpuṇi. Atha naṃ satthā aparabhāge jetavane nisīditvā bhikkhuniyo paṭipāṭiyā
ṭhānantaresu ṭhapento imaṃ theriṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.
     Terasasuttapaṭimaṇḍitāya theripāliyā vaṇṇanā niṭṭhitā.
@Footnote: 1 khu.dha. 25/114/37  2 Sī.,i. sigālakamātā  3 Sī.,i. sarīranipphattiṃ



The Pali Atthakatha in Roman Character Volume 14 Page 335. http://84000.org/tipitaka/read/attha_page.php?book=14&page=335&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=7995&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=7995&pagebreak=1#p335


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]