ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 352.

Kho nakulapitā gahapati bhagavantaṃ etadavoca "yato me bhante nakulamātā gahapatānī
daharasseva daharā ānītā, nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā, 1-
kuto pana kāyena. Iccheyyāma mayaṃ bhante diṭṭheva dhamme aññamaññaṃ passituṃ
abhisamparāyañca aññamaññaṃ passitun"ti. Nakulamātāpi kho gahapatānī bhagavantaṃ
etadavoca "yatohaṃ bhante nakulapituno gahapatissa daharasseva daharā ānītā,
nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā, kuto pana kāyena. Iccheyyāma
mayaṃ bhante diṭṭheva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ
passitun"ti. Athāparabhāge satthā jetavane nisīditvā upāsake paṭipāṭiyā
ṭhānantaresu ṭhapento imaṃ imesaṃ dvinnaṃpi kathaṃ atthuppattiṃ katvā nakulapitaraṃ
gahapatiṃ vissāsakānaṃ aggaṭṭhāne ṭhapesīti.
              Dasasuttapaṭimaṇḍitāya upāsakapāliyā vaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Sī. aticarittā



The Pali Atthakatha in Roman Character Volume 14 Page 352. http://84000.org/tipitaka/read/attha_page.php?book=14&page=352&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=8405&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=8405&pagebreak=1#p352


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]