ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 45.

     [20] Dasame yoniso bhikkhave manasikarototi vuttanayeneva upāyato manasikarontassa.
      Apica cha dhammā vicikicchāya pahānāya saṃvattanti:-  bahussutatā paripucchakatā
vinaye pakataññutā adhimokkhabahulatā kalyāṇamittatā sappāyakathāti. Bāhusaccenāpi
hi ekaṃ .pe. Pañca vā nikāye pālivasena ca atthavasena ca uggaṇhantassāpi
vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye
ciṇṇavasibhāvassāpi, tīsu ṭhānesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi,
saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati,
ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati, ṭhānanisajjādīsu
tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati, tena vuttaṃ "../../bdpicture/cha dhammā vicikicchāya
pahānāya saṃvattantī"ti. Dasamaṃ.
                Imasmiṃ nīvaraṇappahānavagge vaṭṭavivaṭṭaṃ kathitanti.
                    Nīvaraṇappahānavaggavaṇṇanā niṭṭhitā.
                           Dutiyo vaggo.
                         --------------



The Pali Atthakatha in Roman Character Volume 14 Page 45. http://84000.org/tipitaka/read/attha_page.php?book=14&page=45&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=1077&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=1077&pagebreak=1#p45


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]