ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 480.

                         20. Amatavaggavaṇṇanā
     [600-611] Amatante bhikkhave paribhuñjantīti te maraṇavirahitaṃ nibbānaṃ
paribhuñjantīti attho. Nanu ca nibbānaṃ lokuttaraṃ, kāyagatāsati lokiyā, kathantaṃ
paribhuñjantā amataṃ paribhuñjantīti? taṃ bhāvetvā adhigantabbato. Kāyagataṃ hi satiṃ
bhāvento amataṃ adhigacchati, abhāvento nādhigacchati. Tasmā evaṃ vuttaṃ. Etenupāyena
sabbattha attho veditabbo. Apicettha viraddhanti viraddhitaṃ 1- nādhigataṃ.
Āraddhanti 2- paripuṇṇaṃ. Pamādiṃsūti pamajjanti. Pamuṭṭhanti pammuṭṭhaṃ 3-
vissaritaṃ naṭṭhaṃ vā. Āsevitanti ādito sevitaṃ. Bhāvitanti vaḍḍhitaṃ. Bahulīkatanti
punappunaṃ kataṃ. Anabhiññātanti ñātaabhiññāya ajānitaṃ. Apariññātanti
ñātaapariññāvaseneva 4- apariññātaṃ. Asacchikatanti appaccakkhakataṃ. 5- Sacchikatanti
paccakkhakataṃ. 5- Sesaṃ sabbattha uttānatthamevāti.
                       Amatavaggavaṇṇanā niṭṭhitā.
                   Manorathapūraṇiyā aṅguttaranikāyaṭṭhakathāya
                        sahassasuttantaparimāṇassa
                    ekakanipātassa saṃvaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 cha.Ma. virādhitaṃ   2 Ma. aviraddhanti  3 Sī. pammuṭṭhanti pamuṭṭhaṃ,
@cha.Ma. pamuṭṭhanti sammuṭṭhaṃ  4 cha.Ma. ñātapariññā  5-5 cha.Ma. sacchikatanti


The Pali Atthakatha in Roman Character Volume 14 Page 480. http://84000.org/tipitaka/read/attha_page.php?book=14&page=480&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=11451&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=11451&pagebreak=1#p480


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]