ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 103.

Neva sakkoti ācariyena katassa paṭikārannāma kātunti evamattho veditabbo.
                        5. Vajirūpamasuttavaṇṇanā
      [25] Pañcame arukūpamacittoti purāṇavaṇasadisacitto. Vijjūpamacittoti
ittarakālobhāsanena vijjūpamasadisacitto. Vajirūpamacittoti kilesānaṃ mūlaghātakaraṇa-
samatthatāya vajirena sadisacitto. Abhisajjatīti lagati. 1- Kuppatīti kopavasena kuppati.
Byāpajjatīti pakatibhāvaṃ pajahati, pūtiko hoti. Paṭitthīyatīti thinabhāvaṃ thaddhabhāvaṃ
āpajjati. Kopanti dubbalakodhaṃ. Dosanti dussanavasena tato balavataraṃ. Appaccayanti
atuṭṭhākāraṃ domanassaṃ. Duṭṭhārukoti 2- purāṇavaṇo. Kaṭṭhenāti daṇḍakakoṭiyā.
Kathalenāti kapālena. Āsavaṃ detīti aparāparaṃ savati. Purāṇavaṇehi 3- attano
dhammatāyayeva pubbalohitaṃ yūsanti imāni tīṇi savati, ghaṭṭito pana tāni
adhikataraṃ savati.
      Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- duṭṭhāruko viya hi kodhanapuggalo,
4- tassa attano dhammatāya savanaṃ viya kodhanassa attano dhammatāya uddhumātassa viya
caṇḍikatassa caraṇaṃ, kaṭṭhena vā kathalāya vā ghaṭṭanaṃ viya appamattakaṃ vacanaṃ, bhiyyoso
mattāya savanaṃ viya "mādisannāma esa evaṃ vadatī"ti 5- bhiyyoso mattāya
uddhumāyanabhāvo daṭṭhabbo.
      Rattandhakāratimisāyanti rattiṃ cakkhuviññāṇuppattinivāraṇaandhabhāvakaraṇena
bahalatameva. 6- Vijjantarikāyāti vijjuppavattikkhaṇe. 7- Idhāpi idaṃ
opammasaṃsandanaṃ:- cakkhumā puriso viya hi yogāvacaro daṭṭhabbo, andhakāraṃ viya 8-
sotāpattimaggavajjhā kilesā, vijjusañcaraṇaṃ viya sotāpattimaggañāṇassa
uppattikālo, vijjantarikāya
@Footnote: 1 Sī. laggati  2 Sī.,i. duṭṭhārukā. evamuparipi  3 cha.Ma.,i. purāṇavaṇohi
@4 Sī.,i. kodhanabahulo puggalo    5 Ma. evaṃ vadati evaṃ vadatīti
@6 cha.Ma.,i. cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇe bahalatame
@7 cha.Ma. vijjuppattikkhaṇe  8 Ma. andhakārā viya



The Pali Atthakatha in Roman Character Volume 15 Page 103. http://84000.org/tipitaka/read/attha_page.php?book=15&page=103&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2300&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2300&pagebreak=1#p103


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]