ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 105.

      Sīlasāmaññagatānaṃ satanti sīlena samānabhāvaṃ gatānaṃ santānaṃ. Sīlakathā ca
no bhavissatīti evaṃ samasīlānaṃ amhākaṃ sīlameva ārabbha kathā bhavissati. Sā ca
no pavattinī bhavissatīti sā ca amhākaṃ kathā divasaṃpi kathentānaṃ pavattissati na
paṭihaññissati. Sā ca no phāsu bhavissatīti sā ca divasaṃpi pavattamānā sīlakathā
amhākaṃ phāsuvihāro sukhavihāro bhavissati. Samādhipaññākathāsupi eseva nayo.
      Sīlakkhandhanti sīlarāsiṃ. Tattha tattha paññāya anuggahessāmīti ettha
sīlassa asappāye anupakāre dhamme vajjetvā sappāye upakāre dhamme sevanto
tasmiṃ tasmiṃ ṭhāne sīlakkhandhaṃ paññāya anuggaṇhāti nāma. Samādhipaññāk-
khandhesupi eseva nayo. Nihīyatīti attano hīnataraṃ puggalaṃ sevanto khāraparissāvane
āsittaudakaṃ viya satataṃ samitaṃ hāyati parihāyati. Tulyasevīti attanā samānasevī.
Seṭṭhamupanamanti seṭṭhapuggalaṃ upanamanto. 1- Udeti khippanti khippameva vaḍḍhati.
Tasmā attano uttariṃ bhajethāti yasmā seṭṭhaṃ puggalaṃ upanamanto udeti khippaṃ,
tasmā attano uttariṃ 2- uttaritaraṃ visiṭṭhataraṃ bhajetha.
                       7. Jigucchitabbasuttavaṇṇanā
      [27] Sattame jigucchitabboti gūthaṃ viya jigucchitabbo. Athakho nanti athakho
assa. Kittisaddoti kathāsaddo. Evameva khoti ettha gūthakūpo viya dussīlyaṃ
gūthakūpe patitvā ṭhitova dhammaniahi viya dussīlapuggalo. Daṭṭhabbaṃ. Gūthakūpato
uddhariyamānena tena ahinā purisassa sarīraṃ āruḷhenāpi adaṭṭhabhāvo viya
dussīlaṃ sevamānassāpi tassa kiriyāya akaraṇabhāvo. Sarīraṃ gūthena makkhitvā 3- ahinā
gahitakālo 4- viya dussīlaṃ sevamānassa pāpakittisaddaabbhuggamanakālo veditabbo.
@Footnote: 1 Sī. oṇamanto paṇamanto, cha.Ma. oṇamanto  2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma.,i. makkhetvā  4 cha.Ma. gatakālo



The Pali Atthakatha in Roman Character Volume 15 Page 105. http://84000.org/tipitaka/read/attha_page.php?book=15&page=105&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2347&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2347&pagebreak=1#p105


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]