ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 106.

       Tiṇḍukālātanti tiṇḍukarukkhaalātaṃ. Bhiyyoso mattāya ciciṭāyatīti 1- taṃ hi
jhāyamānaṃ pakatiyāpi pappaṭikāyo muñcantaṃ ciciṭāti "ciciṭā"ti 2- saddaṃ karoti,
ghaṭṭitaṃ pana adhimattaṃ karotīti attho. Evameva khoti evameva kodhano attano
dhammatāyapi uṭṭhito 3- caṇḍikato hutvā carati, appamattakaṃ pana vacanaṃ vuttakāle 4-
"mādisaṃ nāma evaṃ vadati evaṃ vadatī"ti atirekataraṃ uṭṭhito caṇḍikato hutvā
kujjhati. 5- Gūthakūpoti gūthapuṇṇakūpo, gūtharāsiyeva vā. Opammasaṃsandanaṃ panettha
purimanayeneva veditabbaṃ. Tasmā evarūpo puggalo ajjhupekkhitabbo na
sevitabboti yasmā kodhano atiseviyamāno atiupasaṅkamiyamānopi kujjhatiyeva, "kiṃ
iminā"ti paṭikkosantepi 6- kujjhatiyeva. Tasmā palālaggi viya ajjhupekkhitabbo
na sevitabbo na bhajitabbo. Kiṃ vuttaṃ hoti? 7- yo palālaggiṃ atiupasaṅkamitvā
tappati, tassa sarīraṃ jhāyati. Yo atipaṭikkamitvā tappati, tassa sītaṃ na
vūpasammati. Anupasaṅkamitvā appaṭikkamitvā pana majjhattabhāve 8- tappentassa sītaṃ
vūpasammati, tasmā palālaggi viya kodhano puggalo majjhattabhāve ajjhupekkhitabbo
na sevitabbo na bhajitabbo na payirupāsitabbo.
      Kalyāṇamittoti sucimitto. Kalyāṇasahāyoti sucisahāyo. Sahāyā nāma
sahagāmino saddhiṃ caRā. Kalyāṇasampavaṅkoti kalyāṇesu sucipuggalesu sampavaṅko,
tanninnatappoṇatappabbhāramānasoti attho.
                        8. Gūthabhāṇīsuttavaṇṇanā
      [28] Aṭṭhame gūthabhāṇīti yo gūthaṃ viya duggandhakathaṃ katheti. Pupphabhāṇīti
yo pupphāni viya sugandhakathaṃ katheti. Madhubhāṇīti yo madhu viya madhurakathaṃ katheti.
@Footnote: 1 cha.Ma. cicciṭāyatīti. evamuparipi  2 cha.Ma.,i. ciṭiciṭāti  3 cha.Ma. uddhato.
@evamuparipi   4 cha.Ma. sutakāle  5 cha.Ma.,i. carati  6 cha.Ma. paṭikkamantepi
@7 Ma. na bhajitabboti vuttaṃ hoti    8 cha.Ma.,i. majjhattabhāvena. evamuparipi



The Pali Atthakatha in Roman Character Volume 15 Page 106. http://84000.org/tipitaka/read/attha_page.php?book=15&page=106&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2369&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2369&pagebreak=1#p106


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]