ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 108.

Kaṇhasukkasappaṭibhāgeti kaṇhasukkāyeva aññamaññaṃ paṭibāhanato paṭipakkhavasena
sappaṭibhāgāti vuccanti. Ayaṃ panettha saṅkhepo:- kusale dhamme "kusalā dhammā"ti
jāneyya, akusale dhamme "akusalā dhammā"ti jāneyya. Sāvajjādīsupi eseva nayo.
Kaṇhasukkasappaṭibhāgesu pana kaṇhadhamme "sukkasappaṭibhāgā"ti jāneyya, sukkadhamme
kaṇhasappaṭibhāgā"ti yena paññācakkhunā jāneyya, tathārūpaṃpissa cakkhu na hotīti.
Iminā nayena sesavāresupi attho veditabbo.
      Na ceva bhogā tathārūpāti tathājātikā bhogāpissa na honti. Na ca
puññāni kubbatīti puññāni ca na karoti. Ettāvatā bhoguppādanacakkhuno ca
ñāṇakaraṇacakkhuno 1- ca abhāvo vutto. Ubhayattha kaliggāhoti idha loke ca
paraloke cāti ubhayasmiṃpi aparaddhaggāho, parādhaggāho 2- hotīti attho. Athavā
ubhayattha kaliggāhoti ubhayesaṃpi diṭṭhadhammikasamparāyikānaṃ atthānaṃ kaliggāho,
parādhassa gāhoti attho. Dhammādhammenāti dasakusalakammapathadhammenapi dasākusalakammapatha-
adhammenapi. Saṭhoti kerāṭiko. Bhogāni pariyesatīti bhoge gavesati. Theyyena
kūṭakammena, musāvādena cūbhayanti theyyādīsu ubhayena pariyesatīti attho. Kathaṃ?
theyyena kūṭakammena ca pariyesati, theyyena musāvādena ca pariyesati, kūṭakammena
ca musāvādena ca pariyesati. Saṅghātunti saṅgharituṃ. Dhammaladdhehīti dasakusalakammapatha-
dhammaṃ 3- akopetvā laddhehi. Uṭṭhānādhigatanti viriyena adhigataṃ. Abyaggamānasoti
nibbicikicchacitto. Bhaddakaṭṭhānanti seṭṭhaṃ devaṭṭhānaṃ. Na socatīti yasmiṃ ṭhāne
antosokena na socati.
                        10. Avakujjasuttavaṇṇanā
      [30] Dasame avakujjapaññoti adhomukhapañño. Ucchaṅgapaññoti ucchaṅga-
sadisapañño. Puthupaññoti vitthārikapañño. Ādikalyāṇantiādīsu ādīti
@Footnote: 1 cha.Ma.,i. puññakaraṇacakkhuno  2 cha.Ma.,i. parājayaggāho  3 Ma.....dhammasmimpi



The Pali Atthakatha in Roman Character Volume 15 Page 108. http://84000.org/tipitaka/read/attha_page.php?book=15&page=108&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2415&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2415&pagebreak=1#p108


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]