ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 113.

Sayanenāti mañcapīṭhānuppadānena. Ucchādanenāti duggandhaṃ paṭivinodetvā
sugandhakaraṇucchādanena. Nhāpanenāti sītodakena 1- gattāni parisiñcitvā nhāpanena.
Pādānaṃ dhovanenāti uṇhodakehi sītodakehi pādadhovanena ceva telamakkhanena ca.
Peccāti paralokaṃ gantvā. Sagge pamodatīti 2- idha tāva mātāpitūsu pāricariyaṃ
disvā pāricariyakāraṇā taṃ paṇḍitamanussā idheva 3- pasaṃsanti, paralokaṃ 4- pana
gantvā sagge ṭhito so mātāpituupaṭṭhāko dibbasampattīhi āmodati pamodatīti.
                        2. Ānandasuttavaṇṇanā
      [32] Dutiye tathārūpoti tathājātiko. Samādhipaṭilābhoti cittekaggatālābho.
Imasmiṃ ca saviññāṇaketi ettha attano ca parassa cāti ubhayesampi kāye 5-
saviññāṇakaṭṭhena ekato katvā 6- imasminti vutte. 7- Ahaṃkāramamaṃkāramānānusayāti
ahaṃkāradiṭṭhi ca mamaṃkārataṇhā ca mānānusayo cāti ete hi kilesā. 8- Nāssūti
na bhaveyyuṃ. Bahiddhā ca sabbanimittesūti rūpanimittaṃ saddagandharasaphoṭṭhabbanimittaṃ
sassatādinimittaṃ puggalanimittaṃ dhammanimittanti evarūpesu ca bahiddhā
sabbanimittesu. Cetovimuttiṃ paññāvimuttinti phalasamādhiñceva phalañāṇañca. Siyāti
bhaveyya.
      Idhānanda bhikkhunoti ānanda imasmiṃ sāsane bhikkhuno. Etaṃ santaṃ etaṃ
paṇītanti nibbānaṃ dassento āha. Nibbānaṃ hi kilesānaṃ santatāya santaṃ
nāma, nibbānaṃ santanti samāpattiṃ appetvāva divasampi nisinnassa cittuppādo
santanteva pavattatītipi santaṃ. Paṇītanti samāpattiṃ appetvā nisinnassāpi
cittuppādo paṇītanteva pavattatīti nibbānaṃ paṇītannāma. Sabbasaṅkhārasamathotiādīnipi
tasseva vevacanāni. "sabbasaṅkhārasamatho"ti samāpattiṃ appetvā nisinnassa hi
@Footnote: 1 cha.Ma.,i. sīte uṇhodakena, uṇhe sītodakena  2 Sī.,i. sagge ca modatīti
@3 Sī.,i. idha ceva    4 Ma. devalokaṃ  5 cha.Ma.,i. kāyo
@6 Sī.,i. ekoti katvā  7 cha.Ma.,i. vutto  8 cha.Ma.,i. attano ca parassa ca kilesā



The Pali Atthakatha in Roman Character Volume 15 Page 113. http://84000.org/tipitaka/read/attha_page.php?book=15&page=113&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2530&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2530&pagebreak=1#p113


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]