ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 140.

     Yopissa mādiso naroti yopi mādiso khīṇāsavo assa. Sopi evarūpaṃ
uposathaṃ upavaseyyāti uposathassa kammassa guṇaṃ  jānanto evaṃ vaseyya. Aparo
nayo:- yopissa mādiso naroti yopi satto mādiso assa, mahāsampattiṃ
pāpuṇituṃ iccheyyāti attho. Sakkā hi evarūpena uposathakammena khīṇāsavasampattiṃ
pāpuṇitunti ayamettha adhippāyo. Aṭṭhamaṃ uttānameva.
                        9. Sukhumālasuttavaṇṇanā
        [39] Navame sukhumāloti niddukkho. Paramasukhumāloti paramaniddukkho.
Accantasukhumāloti satataniddukkho. Idaṃ bhagavā kapilapure nibbattakālato  paṭṭhāya
niddukkhabhāvaṃ gahetvā āha, cariyakāle pana tena anubhūtadukkhassa anto natthīti.
Ekatthāti ekissā pokkharaṇiyā. Uppalaṃ vappatīti nīluppalaṃ ropiyati 1-. Sā
nīluppalavanasañchannā hoti. Padumanti paṇḍarapadumaṃ. Puṇḍarikanti rattapadumaṃ 2-.
Evaṃ itarāpi dve padumapuṇḍarikavanehi sañchannā honti. Bodhisattassa kira
sattaṭṭhavassikakāle rājā amacce pucchi "taruṇadārakā kataraṃ kīḷikaṃ sampiyāyantī"ti.
Udakakīḷikaṃ devāti. Tato rājā kuddālakammakārake sannipātetvā pokkharaṇiṭṭhānāni
gaṇhāpesi. Atha sakko devarājā āvajjento taṃ pavuttiṃ ñatvā "na yutto mahāsattassa
mānusakaparibhogo, dibbaparibhogo yutto"ti vissakammaṃ āmantetvā "gaccha tāta,
mahāsattassa kīḷābhūmiyaṃ pokkharaṇiyo māpehī"ti āha. Kīdisā hontu devāti
āha. Apagatakalalakaddamā hontu vippakiṇṇamaṇimuttāpavāḷakā sattaratanamayapākāra-
parikkhittā pavāḷamayauṇhīsehi maṇimayasopāṇabāhukehi suvaṇṇarajatamayamaṇimayaphalakehi
sopāṇehi samannāgatā. Suvaṇṇarajatamaṇipavāḷamayā cettha nāvāyo hontu,
suvaṇṇanāvāya rajatapallaṅko hotu, rajatanāvāya suvaṇṇapallaṅko, maṇināvāya
@Footnote: 1 cha.Ma.,i. uppalaṃ ropeti, Sī. uppalaṃ pupphatīti nīluppalaṃ byāpiyati
@2 padumanti rattapadumaṃ. puṇḍarikanti paṇḍarapadumanti pāṭhena bhavitabbaṃyeva



The Pali Atthakatha in Roman Character Volume 15 Page 140. http://84000.org/tipitaka/read/attha_page.php?book=15&page=140&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3169&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3169&pagebreak=1#p140


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]