ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 146.

Evaṃvihārinoti mayhaṃ evaṃ jigucchāvihārena viharantassa evaṃ jigucchanaṃ na paṭirūpaṃ
bhaveyya nānucchavikaṃ. Sohaṃ evaṃ viharantoti so ahaṃ evaṃ paraṃ jigucchamāno
viharanto, evaṃ vā iminā paṭisaṅkhānavihārena viharanto. Ñatvā dhammaṃ nirūpadhinti
sabbūpadhivirahitaṃ nibbānadhammaṃ ñatvā. Sabbe made abhibhosmīti sabbe tayopi
made abhibhaviṃ samatikkamiṃ. Nekkhamme daṭṭhu khematanti nibbāne khemabhāvaṃ disvā.
Nekkhammaṃ daṭṭhu khematotipi pāṭho, nibbānaṃ khemato disvāti attho. Tassa me
ahu ussāhoti tassa mayhaṃ taṃ nekkhammasaṅkhātaṃ nibbānaṃ abhipassantassa ussāho
ahu, vāyāmo ahosīti attho. Nāhaṃ bhabbo etarahi, kāmāni paṭisevitunti ahaṃ
idāni duvidhepi kāme paṭisevituṃ abhabbo. Anivatti bhavissāmīti pabbajjāto 1- ceva
sabbaññutañāṇato ca na nivattissāmi, anivattako bhavissāmi. Brahmacariyaparāyanoti
maggabrahmacariyaparāyano jātosmīti  attho. Iti imāhi gāthāhi mahābodhipallaṅke
attano āgamanīyaṃ viriyaṃ kathesi.
                      10. Ādhipateyyasuttavaṇṇanā
     [40] Dasame adhipateyyānīti jeṭṭhakakāraṇato nibbattāni. Attādhipateyyanti-
ādīsu attānaṃ jeṭṭhakaṃ katvā nibbattitaṃ guṇajātaṃ attādhipateyyaṃ. Lokaṃ jeṭṭhakaṃ
katvā nibbattitaṃ lokādhipateyyaṃ. Navavidhaṃ lokuttaradhammaṃ jeṭṭhakaṃ katvā
nibbattitaṃ dhammādhipateyyaṃ. Na iti bhavābhavahetūti iti bhavo, iti bhavoti evaṃ
āyatiṃ na tassa tassa sampati bhavassa hetu. Otiṇṇoti anupaviṭṭho. Yassa hi jāti
anto paviṭṭhā, so jātiyā otiṇṇo nāma. Jarādīsupi eseva nayo. Kevalassa
dukkhakkhandhassāti sakalassa vaṭṭadukkharāsissa. Antakiriyā paññāyethāti koṭikaraṇaṃ 2-
paricchedaparivaṭumakaraṇaṃ paññāyeyya. Ohāyāti pahāya. Pāpiṭṭhatareti lāmakatare.
Āraddhanti paggahitaṃ paripuṇṇaṃ, āraddhattā va asallīnaṃ. Upaṭṭhitāti
catusatipaṭṭhānavasena upaṭṭhitā. Upaṭṭhitā upaṭṭhitattāva asammuṭṭhā. Passaddho
kāyoti nāmakāyo ca karajakāyo ca passaddho vūpasantadaratho. Passaddhattāva asāraddho.
Samāhitaṃ
@Footnote: 1 Ma. pabbajitato ca, cha.pabbajjato ca             2 cha.Ma.,i. antakaraṇaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 146. http://84000.org/tipitaka/read/attha_page.php?book=15&page=146&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3316&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3316&pagebreak=1#p146


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]