ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 147.

Cittanti ārammaṇe cittaṃ sammā āhitaṃ suṭṭhu ṭhapitaṃ. Sammā āhitattāva ekaggaṃ.
Adhipatiṃ karitvāti jeṭṭhakaṃ karitvā. Suddhamattānaṃ pariharatīti suddhaṃ nimmalaṃ katvā
attānaṃ pariharati paṭijaggati, gopāyatīti attho. Ayañca yāva arahattamaggā pariyāyena
suddhamattānaṃ pariharati nāma, phalappattova pana nippariyāyena suddhamattānaṃ pariharati.
     Svākkhātotiādīni visuddhimagge 1- vitthāritāni. Jānaṃ passaṃ viharantīti taṃ
dhammaṃ jānantā passantā viharanti. Imāni kho bhikkhave tīṇi ādhipateyyānīti
ettha ca tāni 2- tīṇi ādhipateyyāni lokiyalokuttaramissakāni kathitāni.
     Pakubbatoti karontassa. Attā te purisa jānāti, saccaṃ vā yadi vā
musāti yaṃ tvaṃ karosi, taṃ yadi vā yathāsabhāvaṃ 3- yadi vā no yathāsabhāvaṃ taṃ tava
attā jānāti. Iminā ca kāraṇena veditabbaṃ. "pāpakammaṃ karontassa loke
paṭicchannaṭṭhānaṃ nāma natthī"ti. Kalyāṇanti sundaraṃ. Atimaññasīti atikkamitvā
maññasi. Atha naṃ parigūhasīti yathā me attāpi na jānāti, evaṃ naṃ parigūhāmīti
vāyamasi. Attādhipakoti attajeṭṭhako  lokādhipoti 4- lokajeṭṭhako. Nipakoti paññavā.
Jhāyīti jhāyanto. Dhammādhipoti dhammajeṭṭhako. Saccaparakkamoti thiraparakkamo
bhūtaparakkamo. Pasayha māranti māraṃ pasahitvā. Abhibhuyya antakanti idaṃ tasseva
vevacanaṃ. Yo ca phusī jātikhayaṃ padhānavāti yo jhāyī padhānavā māraṃ abhibhavitvā
jātikkhayaṃ arahattaṃ phusi. So tādisoti so tathāvidho tathā saṇṭhito. Lokavidūti
tayo loke vidite pākaṭe katvā ṭhito. Sumedhoti sundarapañño 5-. Sabbesu
dhammesu atammayo munīti sabbesu tebhūmikadhammesu taṇhāsaṅkhātāya tammayatāya 6-
abhāvena atammayo khīṇāsavamuni kadāci katthaci na hīyati na parihīyatīti vuttaṃ
hotīti.
                        Devadūtavaggo catuttho.
@Footnote: 1 suddhi. 1/273 chaanussatiniddesa   2 Ma. ettāvatā   3 cha.Ma.,i. yathāsabhāvanti
@4 cha.Ma. attādhipateyyakoti       5 cha.Ma. supañño    8 Sī.,i. tammatāya



The Pali Atthakatha in Roman Character Volume 15 Page 147. http://84000.org/tipitaka/read/attha_page.php?book=15&page=147&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3342&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3342&pagebreak=1#p147


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]