ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 153.

Kāraṇāni passantena. Alamevāti yuttameva. Yo dhammaṃ desetīti yo puggalo
catusaccadhammaṃ  pakāseti. Atthapaṭisaṃvedīti aṭṭhakathaṃ ñāṇena paṭisaṃvedī. Dhamma-
paṭisaṃvedīti pālidhammaṃ paṭisaṃvedī.
                       4. Kathāpavattisuttavaṇṇanā
     [44] Catutthe ṭhānehīti kāraṇehi. Pavattinīti appaṭihatā niyyānikā.
                         5. Paṇḍitasuttavaṇṇanā
     [45] Pañcame paṇḍitapaññattānīti paṇḍitehi paññattāni kathitāni pasatthāni.
Sappurisapaññattānīti sappurisehi mahāpurisehi paññattāni kathitāni pasatthāni.
Ahiṃsāti karuṇā ceva karuṇāpubbabhāgo ca. Saṃyamoti sīlasaṃyamo. Damoti indriyasaṃvaro,
uposathavasena vā attadamanaṃ, puṇṇovāde 1- damoti vuttā khantipi āḷavake 2-
vuttā paññāpi imasmiṃ sutte vaṭṭatiyeva. Mātāpituupaṭṭhānanti mātāpitūnaṃ
rakkhanaṃ gopanaṃ paṭijagganaṃ. Santānanti aññattha buddhapaccekabuddhaariyasāvakā
santo nāma, idha pana mātāpituupaṭṭhākā adhippetā. Tasmā uttamaṭṭhena santānaṃ,
seṭṭhacariyaṭṭhena brahmacārīnaṃ. Idaṃ mātāpituupaṭṭhānaṃ sabbhi upaññattanti 3-
evamettha attho daṭṭhabbo. Sataṃ etāni ṭhānānīti santānaṃ uttamapurisānaṃ etāni
ṭhānāni kāraṇāni. Ariyo dassanasampannoti idha imesaṃyeva tiṇṇaṃ ṭhānānaṃ karaṇena
ariyo ceva dassanasampanno ca veditabbo, na buddhādayo na sotāpannā. Athavā
sataṃ etāni ṭhānānīti mātupaṭṭhānaṃ pitupaṭṭhānanti etāni ṭhānāni santānaṃ
uttamapurisānaṃ kāraṇānīti evaṃ mātāpituupaṭṭhānavasena imissā gāthāya attho
veditabbo. Mātāpituupaṭṭhākoyeva hi idha "ariyo dassanasampanno"ti vutto. Sa
lokaṃ bhajate sivanti so khemaṃ devalokaṃ gacchati 4-.
@Footnote: 1 Ma.u. 14/395/340 puṇṇovādasutta, saṃ.saḷā. 18/8856 puṇṇasutta (syā)
@2 saṃ.sa. 15/246/257 āḷavakasutta  3 cha.Ma. upaññātanti  4 cha.Ma. gacchatīti



The Pali Atthakatha in Roman Character Volume 15 Page 153. http://84000.org/tipitaka/read/attha_page.php?book=15&page=153&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3491&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3491&pagebreak=1#p153


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]