ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 157.

                          2. Dutiyapaṇṇāsaka
                         6. 1. Brāhmaṇavagga
                     1. Paṭhamadvebrāhmaṇasuttavaṇṇanā
     [52] Brāhmaṇavaggassa paṭhame jiṇṇāti jarājiṇṇā. Vuḍḍhāti vayovuḍḍhā.
Mahallakāti jātimahallakā. Addhagatāti tayo addhe 1- atikkantā. Vayoanuppattāti
pacchimavayaṃ 2- anuppattā. Yena bhagavā tenupasaṅkamiṃsūti puttadāre attano vacanaṃ
akaronte disvā "samaṇassa gotamassa santikaṃ gantvā niyyānikaṃ maggaṃ
gavesessāmā"ti cintetvā upasaṅkamiṃsu.
     Mayamassu bho gotama brāhmaṇāti bho gotama mayaṃ brāhmaṇā na khattiyā
nāmaccā na gahapatikāti brāhmaṇabhāvaṃ jānāpetvā jiṇṇātiādimāhaṃsu.
Akatabhīrutāṇāti akatabhayaparittāṇā. Avassayabhūtaṃ patiṭṭhānakammaṃ amhehi na katanti
dassenti. Tagghāti ekaṃsatthe nipāto, sampaṭicchanatthe vā. Ekantena tumhe
evarūpā, ahampi kho ekaṃ sampaṭicchāmīti ca dasseti. Upanīyatīti upasaṃharīyati.
Ayaṃ hi jātiyā jaraṃ upanīyati, jarāya byādhiṃ, byādhinā maraṇaṃ, maraṇena puna
jātiṃ. Tena vuttaṃ "upanīyatī"ti.
     Idāni yasmā te brāhmaṇā mahallakattā pabbajitvāpi vattaṃ pūretuṃ
na sakkhissanti, tasmā ne pañcasu sīlesu patiṭṭhāpento bhagavā yodha kāyena
saññamoti āha. Tattha kāyena saññamoti kāyadvārena saṃvaro. Sesesupi eseva
nayo. Taṃ tassa petassāti taṃ puññaṃ tassa paralokaṃ gatassa tāyanaṭṭhena tāṇaṃ
nilīyanaṭṭhena 3- leṇaṃ patiṭṭhānaṭṭhena dīpo avassayanaṭṭhena saraṇaṃ uttamagativasena
parāyanañca hotīti dasseti. Gāthā uttānatthāyeva. Evaṃ te brāhmaṇā tathāgatena
pañcasu sīlesu samādapitā yāvajīvaṃ pañca sīlāni rakkhitvā sagge nibbattiṃsu.
@Footnote: 1 Sī. tayo vaye     2 cha.Ma. tatiyaṃ vayaṃ      3 Sī. līyanaṭṭhena



The Pali Atthakatha in Roman Character Volume 15 Page 157. http://84000.org/tipitaka/read/attha_page.php?book=15&page=157&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3580&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3580&pagebreak=1#p157


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]