ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 159.

Avīci maññe phuṭo hotīti yathā avīci mahānirayo nirantaraṃ phuṭo nerayikasattehi
paripuṇṇo, manussehi evaṃ paripuṇṇo hoti. Kukkuṭasampātikāti ekagāmassa
chadanapiṭṭhito uppatitvā itaragāmassa chadanapiṭṭhe nipatanasaṅkhāto kukkuṭasampāto
etāsu atthīti kukkuṭasampātikā. Kukkuṭasampādikātipi  pāṭho, gāmantarato
gāmantaraṃ kukkuṭānaṃ padasā gamanasaṅkhāto kukkuṭasampāto etāsu atthīti attho.
Ubhayampetaṃ ghananivāsataṃyeva dīpeti. Adhammarāgarattāti rāgo nāma ekanteneva adhammo,
attano parikkhāresu pana uppajjamāno na adhammarāgoti adhippeto, paraparikkhāresu
uppajjamānova adhammarāgoti. Visamalobhābhibhūtāti lobhassa samakālo nāma natthi.
Ekantavisamova esa. Attanā pariggahitavatthumhi pana uppajjamāno samalobho nāma.
Parapariggahitavatthumhi uppajjamānova visamoti adhippeto. Micchādhammaparetāti
avatthupaṭisevanasaṅkhātena micchādhammena samannāgatā. Devo na sammā dhāraṃ
anuppavecchatīti vassitabbayuttakāle vassaṃ na vassati. Dubbhikkhanti dullabhabhikkhaṃ.
Dussassanti vividhasassānaṃ asampajjanena dussassaṃ. Setaṭṭhikanti sasse
sampajjamāne pāṇakā patanti, tehi viddhattā 1- nikkhantanikkhantāni sālisīsāni
setavaṇṇāni honti nissārāni. Taṃ sandhāya vuttaṃ "setaṭṭhikan"ti. Salākāvuttanti
vappitavappitaṃ 2- sassaṃ salākāmattameva sampajjati, phalaṃ na detīti attho. Yakkhāti
yakkhādhipatino. Vāḷe amanusse ossajjantīti caṇḍayakkhe manussapathe vissajjanti,
te laddhokāsā mahājanaṃ jīvitakkhayaṃ pāpenti.
                       7. Vacchagottasuttavaṇṇanā
     [58] Sattame mahapphalanti mahāvipākaṃ. Dhammassa ca anudhammaṃ byākarontīti
ettha dhammo nāma kathitakathā, anudhammo nāma kathitassa paṭikathanaṃ. Sahadhammikoti
sakāraṇo sahetuko. Vādānupātoti vādassa anupāto, anupatanaṃ pavattīti attho.
@Footnote: 1 cha.Ma. duṭṭhattā       2 Sī. vāpitaṃ vāpitaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 159. http://84000.org/tipitaka/read/attha_page.php?book=15&page=159&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3625&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3625&pagebreak=1#p159


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]