ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 167.

     Pubbenivāsanti pubbenivutthakkhandhaparamparaṃ. Yovetīti yo aveti avagacchati.
Yovedītipi pāṭho. Yo avedi, viditaṃ pākaṭaṃ katvā ṭhitoti attho. Saggāpāyañca
passatīti so 1- cha kāmāvacare nava brahmaloke cattāro ca apāye passati. Jātikkhayaṃ
pattoti arahattaṃ patto. Abhiññāvositoti jānitvā kiccavosānena vusito. 2-
Munīti moneyyena samannāgato khīṇāsavamuni. Etāhīti heṭṭhā niddiṭṭhāhi
pubbenivāsañāṇādīhi. Nāññaṃ lapitalāpananti yo panañño tevijjoti aññehi
lapitavacanamattameva lapati, tamahaṃ tevijjoti na vadāmi, attapaccakkhato ñatvā parassapi 3-
tisso vijjā kathentamevāhaṃ tevijjoti vadāmīti attho. Kalanti koṭṭhāsaṃ.
Nāgghatīti na pāpuṇāti. Idāni brāhmaṇo bhagavato kathāya pasanno pasannākāraṃ karonto
abhikkantantiādimāha.
                       9. Jāṇussoṇisuttavaṇṇanā
     [60] Navame yassassūti yassa bhaveyyuṃ. Yaññotiādīsu yajitabboti yañño,
deyyadhammassetaṃ nāmaṃ. Saddhanti matakabhattaṃ. Thālipākoti varapurisānaṃ dātabbaṃ 4-
bhattaṃ. Deyyadhammanti vuttāvasesaṃ yaṅkiñci deyyadhammaṃ nāma. Tevijjesu
brāhmaṇesu dānaṃ dadeyyāti sabbametaṃ dānaṃ tevijjesu dadeyya, tevijjabrāhmaṇāva
paṭiggahetuṃ yuttāti dasseti. Sesamettha heṭṭhā vuttanayamevāti.
                       10. Saṅgāravasuttavaṇṇanā
     [61] Dasame saṅgāravoti evaṃnāmako rājagahanagare jiṇṇapaṭisaṅkharaṇakārako
āyuttakabrāhmaṇo. Upasaṅkamīti bhuttapātarāso hutvā mahājanaparivuto upasaṅkami,
mayamassūti ettha assūti nipātamattaṃ, mayaṃ bho gotama brāhmaṇā nāmāti
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati                 2 cha.Ma.,i. vosito
@3 ka. yassāpi                             4 cha.Ma.,i. dātabbayuttaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 167. http://84000.org/tipitaka/read/attha_page.php?book=15&page=167&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3814&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3814&pagebreak=1#p167


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]