ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 173.

     Abhikkantataranti sundarataraṃ. Paṇītataranti uttamataraṃ.  bhavañhi gotamo avitakkaṃ
avicāranti idha brāhmaṇo avasesaṃ 1- ādesanāpāṭihāriyaṃ bāhirakanti na gaṇhi.
Idañca pana sabbampi so brāhmaṇo tathāgatassa vaṇṇaṃ kathentoyeva āha.
Addhā kho tyāyanti 2- ekaṃseneva tayā ayaṃ. 3- Āsajja upanīya vācā bhāsitāti
mama guṇe ghaṭṭetvā mameva guṇānaṃ santikaṃ upanītā vācā bhāsitā. Apica
tyāhaṃ byākarissāmīti apica te ahameva kathessāmīti. Sesaṃ uttānatthamevāti.
                        Brāhmaṇavaggo paṭhamo.
                        -----------------
                          7. 2. Mahāvagga
                       1. Titthāyatanasuttavaṇṇanā
     [62] Dutiyassa paṭhame titthāyatanānīti titthabhūtāni āyatanāni, titthiyānaṃ
vā āyatanāni. Tattha titthaṃ jānitabbaṃ, titthakarā jānitabbā, titthiyā jānitabbā,
titthiyasāvakā jānitabbā. Titthaṃ nāma dvāsaṭṭhī diṭṭhiyo. Titthakarā nāma tāsaṃ
diṭṭhīnaṃ uppādakā. Titthiyā nāma yesaṃ tā diṭṭhiyo nāma ruccanti khamanti.
Titthiyasāvakā nāma tesaṃ paccayadāyakā. Āyatananti "assānaṃ kambojo 4- āyatanaṃ,
gunnaṃ dakkhiṇāpatho āyatanan"ti ettha sañjātiṭṭhānaṃ āyatanaṃ nāma.
             "manorame āyatane       sevanti naṃ vihaṅgamā
              chāyaṃ chāyatthikā yanti     phalatthā phalabhojino"ti 5-
ettha samosaraṇaṭṭhānaṃ. "pañcimāni bhikkhave vimuttāyatanānī"ti 6- ettha kāraṇaṃ. Taṃ
idha sabbampi labbhati. Sabbepi hi diṭṭhigatikā sañjāyamānā imesuyeva tīsu ṭhānesu
@Footnote: 1 Ma. anavasesaṃ   2 ka. tyāhanti    3 Ma. tassa ahaṃ   4 cha.Ma. kambojo assānaṃ
@5 aṅ.pañcaka. 22/26/22 pañcaṅgikavagga (syā)   6 aṅ.pañcaka. 22/38/46
@sumanavagga (syā)



The Pali Atthakatha in Roman Character Volume 15 Page 173. http://84000.org/tipitaka/read/attha_page.php?book=15&page=173&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3957&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=3957&pagebreak=1#p173


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]