ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 184.

                          2. Bhayasuttavaṇṇanā
     [63] Dutiye amātāputtikānīti mātā ca putto ca mātāputtaṃ, parittātuṃ
samatthabhāvena natthi ettha mātāputtanti amātāputtikāni. Yanti samaye. Tattha
mātāpi puttaṃ na paṭilabhatīti tasmiṃ aggibhaye uppanne mātāpi puttaṃ passituṃ na
labhati, puttopi mātaraṃ passituṃ na labhatīti attho. Bhayaṃ hotīti cittutrāsabhayaṃ
hoti. Aṭavīsaṅkopoti aṭaviyā saṅkoPo. Aṭavīti cettha aṭavīvāsino corā
veditabbā. Yadā hi te aṭavito janapadaṃ otaritvā gāmanigamarājadhāniyo paharitvā
vilumpanti, tadā aṭavīsaṅkopo nāma hoti, taṃ sandhāyetaṃ vuttaṃ. Cakkasamārūḷhāti
ettha iriyāpathacakkampi vattati yānacakkampi. Bhayasmiṃ hi sampatte yesaṃ
yānakāni atthi, te attano parikkhārabhaṇḍaṃ tesu āropetvā palāyanti.
Yesaṃ natthi, te kājena vā ādāya sīsena vā ukkhipitvā palāyantiyeva. Te
cakkasamāruḷhā nāma honti. Pariyāyantīti ito cito ca gacchanti. Kadācīti
kismiñcideva kāle. Karahacīti tasseva vevacanaṃ. Mātāpi puttaṃ paṭilabhatīti āgacchantaṃ
vā gacchantaṃ vā ekasmiṃ ṭhāne nilīnaṃ vā passituṃ labhati. Udakavāhakoti nadīpūro.
Mātāpi puttaṃ paṭilabhatīti kulle vā ulumpe vā mattikābhājane vā dārukhaṇḍe
vā laggaṃ vuyhamānaṃ passituṃ paṭilabhati, sotthinā vā puna uttaritvā gāme
vā araññe vā ṭhitaṃ passituṃ labhatīti.
     Evaṃ pariyāyato amātāputtikāni bhayāni dassetvā idāni nippariyāyena
dassento tīṇimānītiādimāha. Tattha jarābhayanti jaraṃ paṭicca uppajjanakaṃ bhayaṃ.
Itaresupi eseva nayo. Vuttaṃpi cetaṃ "jaraṃ paṭicca uppajjati bhayaṃ bhayānakaṃ
chambhitattaṃ lomahaṃso cetaso utrāso. Byādhiṃ paṭicca, maraṇaṃ paṭicca uppajjati bhayaṃ
bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso"ti. 1- Sesaṃ sabbattha uttānamevāti.
@Footnote: 1 abhi.vi. 35/921/448 tikaniddesa



The Pali Atthakatha in Roman Character Volume 15 Page 184. http://84000.org/tipitaka/read/attha_page.php?book=15&page=184&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=4225&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=4225&pagebreak=1#p184


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]