ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 193.

Paccakkhaṃ katvā viharāmi. Evambhūtoti evaṃ paṭhamajjhānādīsu aññatarasamaṅgī
hutvā. Dibbo me eso tasmiṃ samaye caṅkamo hotīti cattāri hi rūpajjhānāni
samāpajjitvā caṅkamantassa me 1- caṅkamo dibbacaṅkamoyeva. 2- Ṭhānādīsupi
eseva nayo. Tathā itaresu dvīsu vihāresu.
     So evaṃ pajānāmi "rāgo me pahīno"ti mahābodhipallaṅke arahattamaggena
pahīnarāgameva dassento "so evaṃ pajānāmi rāgo me pahīno"ti āha. Sesapadesupi
eseva  nayo. Iminā pana kiṃ kathitaṃ hotīti? paccavekkhaṇā kathitā, paccavekkhaṇāya
phalasamāpatti kathitā. Phalasamāpattiñhi samāpannassapi samāpattito vuṭṭhitassapi
caṅkamādayo ariyacaṅkamādayo honti. Sesamettha uttānamevāti. 3-
                         4. Sarabhasuttavaṇṇanā
     [65] Catutthe rājagaheti evaṃnāmake nagare. Gijjhakūṭe pabbateti
gijjhasadisānissa kūṭāni, gijjhā vā tassa kūṭesu vasantīti gijjhakūṭo, tasmiṃ
gijjhakūṭe pabbate. Etenassa rājagahaṃ gocaragāmaṃ katvā viharantassa vasanaṭṭhānaṃ dassitaṃ.
Gijjhakūṭasmiṃ hi tathāgataṃ uddissa vihāro kārito, gijjhakūṭavihārotvevassa
nāmaṃ. Tatrāyaṃ 4- tasmiṃ samaye viharatīti. Sarabho nāma paribbājako acirapakkanto
hotīti sarabhoti evaṃnāmako paribbājako imasmiṃ sāsane pabbajitvā na
cirasseva pakkanto hoti, adhunā vibbhantoti attho. Sammāsambuddhe hi loke
uppanne titthiyā naṭṭhalābhasakkārā ahesuṃ, tiṇṇaṃ ratanānaṃ mahālābhasakkāro
uppajji. Yathāha:-
          "tena kho pana samayena bhagavā sakkato hoti garukato
     mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. dibbacaṅkamo nāma hoti
@3 cha.Ma. uttānatthamevāti     4 cha.Ma.,i. tatthāyaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 193. http://84000.org/tipitaka/read/attha_page.php?book=15&page=193&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=4438&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=4438&pagebreak=1#p193


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]