ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 204.

Kilesamalābhāvena visuddhacitto hotīti attho. Tassāti tassa evarūpassa
ariyasāvakassa. Assāsāti avassayā patiṭṭhā. Sace kho pana atthi paro
lobhoti yadi imamhā lokā paraloko nāma atthi. Yenāhaṃ 1- kāyassa bhedā
.pe. Upapajjissāmīti atthetaṃ kāraṇaṃ, yenāhaṃ kāyassa bhedā paraṃ maraṇā
sugatiṃ saggaṃ lokaṃ upapajjissāmīti evaṃ sabbattha nayo veditabbo. Anīghanti
niddukkhaṃ. Sukhinti sukhitaṃ. Ubhayeneva visuddhaṃ attānaṃ samanupassāmīti yañca pāpa
na karomi, yañca karotopi na kariyati, iminā ubhayenāpi visuddhaṃ attānaṃ
samanupassāmi. Sesaṃ sabbattha uttānamevāti.
                         6. Sāḷhasuttavaṇṇanā
     [67] Chaṭṭhe migāranattāti migāraseṭṭhino nattā. Pekhuṇiyanattāti 2-
pekhuṇiyaseṭṭhino nattā. Upasaṅkamiṃsūti bhuttapātarāsā dāsakammakaraparivutā
upasaṅkamiṃsu. Tesaṃ kira purebhatte pubbaṇhasamaye gehe eko pañho samuṭṭhito, taṃ pana
kathetuṃ okāso nāhosi. Te "taṃ pañhaṃ sossāmā"ti therassa santikaṃ gantvā vanditvā
tuṇhī nisīdiṃsu. Thero "gāmantasamuṭṭhitaṃ 3- pañhaṃ sotuṃ āgatā bhavissantī"ti tesaṃ
manaṃ ñatvā tatheva pañhaṃ ārabhanto etha tumhe sāḷhātiādimāha. Tattha atthi
lobhoti lubbhanasabhāvo lobho nāma atthīti pucchati. Abhijjhāti kho ahaṃ sāḷhā
etamatthaṃ vadāmīti etaṃ lobhasaṅkhātaṃ atthaṃ ahaṃ "abhijjhā"ti vadāmi, "taṇhā"ti
vadāmīti samuṭṭhitapañhassa atthaṃ dīpento āha. Evaṃ sabbavāresu nayo netabbo.
     So evaṃ pajānātīti so cattāro brahmavihāre bhāvetvā ṭhito ariyasāvako
samāpattito vuṭṭhāya vipassanaṃ ārabhanto evaṃ pajānāti. Atthi idanti atthi
dukkhasaccaṃ dukkhasaccasaṅkhātaṃ khandhapañcakaṃ nāmarūpavasena paricchinditvā pajānanto
esa "evaṃ pajānāti atthi idan"ti vutto. Hīnanti samudayasaccaṃ.
@Footnote: 1 Sī. ṭhānamahaṃ, cha.Ma.athāhaṃ   2 cha.Ma. sekhuniyanattā   3 cha.Ma.,i. gāme taṃ samuṭṭhitaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 204. http://84000.org/tipitaka/read/attha_page.php?book=15&page=204&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=4704&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=4704&pagebreak=1#p204


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]