ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 210.

Ussitā. Anariyaguṇamāsajjāti anariyaṃ guṇakathaṃ guṇamāsajja kathenti. Guṇaṃ
ghaṭṭetvā kathā hi anariyakathā nāma, na ariyakathā, taṃ kathentīti attho.
Aññoññavivaresinoti aññamaññassa chiddaṃ aparādhaṃ gavesamānā. Dubbhāsitanti
dukkathitaṃ. Vikkhalitanti appamattakaṃ mukhadosakhalitaṃ. Sampamohaṃ parājayanti
aññamaññassa appamattena mukhadosena sampamohañca parājayañca. Abhinandantīti tussanti.
Nācareti na carati na katheti. 1- Dhammaṭṭhapaṭisaṃyuttāti yā ca dhammaṭṭhitena kathitakathā,
sā dhammaṭṭhā ceva hoti tena ca dhamme paṭisaṃyuttāti dhammaṭṭhapaṭisaṃyuttā.
Anuttiṇṇena 2- manasāti anuddhatena cetasā. Apaḷāsoti yugaggāhapaḷāsavasena
apaḷāso hutvā. Asāhasoti rāgadosamohaasāhasānaṃ 3- vasena asāhaso hutvā.
     Anussuyyamānoti na usūyamāno. Dubbhaṭṭhe nāpasādayeti 4- dukkathitasmiṃ na
apasādeyya. Upārambhaṃ na sikkheyyāti kāraṇuttariyalakkhaṇaṃ  upārambhaṃpi na
sikkheyya. Jalitañca na gāhayeti appamattakaṃ mukhakhalitaṃ "ayaṃ te doso"ti na
gāheyya. 5- Nābhihareti nāvatthareyya. Nābhimaddeti ekaṃ kāraṇaṃ āharitvā
na maddeyya. Na vācaṃ payutaṃ bhaṇeti saccālikapaṭisaṃyuttaṃ vācaṃ na bhaṇeyya.
Aññātatthanti jananatthaṃ. Pasādatthanti pasādajananatthaṃ. Na samusseyya mantayeti
na mānussayena samussito bhaveyya. Na hi mānussitā hutvā paṇḍitā kathayanti,
mānena pana anussitova hutvā mantaye katheyya bhāseyyāti.
                      8.  Aññatitthiyasuttavaṇṇanā
     [69] Aṭṭhame bhagavaṃmūlakāti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ
hoti:- ime bhante amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā,
tasmiṃ parinibbute ekaṃ buddhantaraṃ aññopi samaṇo vā brāhmaṇo vā ime
dhamme uppādetuṃ samattho nāma nāhosi, bhagavatā 6- pana no  ime dhammā
@Footnote: 1 Ma. na vadeti na vadati     2 Sī. anupādinnena, cha.Ma. anunnatena
@3 cha.Ma.,i....sāhasānaṃ    4 Sī.,i. nāvasādayeti   5 cha.Ma. gāhayeyya,
@i. gāhaye              6 i. bhagavato



The Pali Atthakatha in Roman Character Volume 15 Page 210. http://84000.org/tipitaka/read/attha_page.php?book=15&page=210&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=4845&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=4845&pagebreak=1#p210


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]