ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 216.

Dharamānakapañcakkhandhakālo, mahāvāte opuṇitvā appavattanakaraṇakālo 1- viya
upādinnakakkhandhānaṃ appaṭisandhikanirodhena nirujjhitvā punabbhave paṭisandhiagahaṇakālo
daṭṭhabboti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
                        10. Uposathasuttavaṇṇanā
     [71] Dasame tadahuposatheti tasmiṃ ahu uposathe taṃdivasaṃ uposathe,
taṃdivasaṃ 2- paṇṇarasīuposathadivaseti vuttaṃ hoti. Upasaṅkamīti uposathaṅgāni adhiṭṭhāya
gandhamālādihatthā upasaṅkami. Handāti vavassaggatthe 3- nipāto. Divādivassāti
divasassa divā nāma majjhaṇho, imasmiṃ ṭhitamajjhantike kāleti attho. Kuto nu tvaṃ
āgacchasīti kiṃ karontī vicarasīti pucchati. Gopālakuposathoti aparisuddhavitakkatāya 4-
gopālakehi saddhiṃ upamitauposatho. Nigaṇṭhuposathoti nigaṇṭhānaṃ upavasanauposatho.
Ariyuposathoti ariyānaṃ upavasanauposatho. Seyyathāpi visākheti yathā nāma visākhe.
Sāyaṇhasamaye sāmikānaṃ gāvo niyyādetvāti gopālakā hi devasikavetanena
vā pañcāhadasāhaaḍḍhamāsamāsachamāsasaṃvaccharaparicchedena vā gāvo gahetvā
rakkhanti. Idha pana devasikavetanena  rakkhantaṃ sandhāyetaṃ vuttaṃ. Niyyādetvāti
paṭicchāpetvā "etā vo gāvoti datvā. 5- Iti paṭisañcikkhatīti attano gehaṃ
gantvā bhuñjitvā mañce nipanno evaṃ paccavekkhati. Abhijjhāsahagatenāti
taṇhāsampayuttena. Evaṃ kho visākhe gopālakuposatho hotīti ariyuposathova ayaṃ,
aparisuddhavitakkatāya pana gopālakauposathaṭṭhāne ṭhito. Na mahapphaloti vipākaphalena
na mahāphalo. Na mahānisaṃsoti vipākānisaṃsena na mahānisaṃso. Na mahādhutikoti
vipākobhāsena na mahāokāso. Na mahāvipphāroti vipākavipphārassa amahantatāya
na mahāvipphāro.
@Footnote: 1 cha.Ma. appavattanakālo    2 cha.Ma. ayaṃ pāṭho na dissati   3 Ma. vossaggatthe
@4 cha.Ma. ayaṃ pāṭho na dissati   5 Ma. vatvā



The Pali Atthakatha in Roman Character Volume 15 Page 216. http://84000.org/tipitaka/read/attha_page.php?book=15&page=216&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=4995&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=4995&pagebreak=1#p216


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]