ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 225.

                        2. Ājīvakasuttavaṇṇanā
     [73] Dutiye tenahi gahapatīti thero kira cintesi "ayaṃ idhāgacchanto
na aññātukāmo hutvā āgami, 1- pariggaṇhanatthaṃ pana āgato. Iminā pucchitaṃ
pañhaṃ imināva kathāpessāmī"ti. Iti taṃyeva kathaṃ kathāpetukāmo tenahītiādimāha.
Tattha tenahīti kāraṇāpadeso. Yasmā tvaṃ evaṃ pucchasi, tasmā taññevettha
paṭipucchāmīti. Kesannoti katamesaṃ nu. Sadhammukkaṃsanāti attano laddhiyā
ukkhipitvā ṭhapanā. Paradhammāpasādanāti paresaṃ laddhiyā ghaṭṭanā vambhanā avakkhipanā.
Āyataneva 2- dhammadesanāti kāraṇasmiṃyeva dhammadesanā. Attho ca vuttoti mayā
pucchitapañhassa 3- attho ca pakāsito. Attā ca anupanītoti amhe evarūpāti
evaṃ attā ca na upanīto. Nupanītotipi 4- pāṭho.
                      3. Mahānāmasakkasuttavaṇṇanā
     [74] Tatiye gilānā vuṭṭhitoti 5- gilāno hutvā vuṭṭhito. Gelaññāti
gilānabhāvato. Upasaṅkamīti bhuttapātarāso mālāgandhādīni ādāya mahāparivāraparivuto
upasaṅkami. Bāhāyaṃ gahetvāti na bāhāyaṃ gahetvā ākaḍḍhi, nisinnāsanato uṭṭhāya 6-
tassa santikaṃ gantvā dakkhiṇabāhāyaṃ aṅguṭṭhakena saññaṃ datvā ekamantaṃ apanesīti
veditabbo. Athassa "sekhaṃpi kho mahānāma sīlan"tiādinā nayena sattannaṃ sekhānaṃ
sīlañca samādhiñca paññañca kathetvā upari arahattaphalavasena asekhasīlasamādhipaññāyo
kathento "sekhasamādhito sekhaṃ vipassanāñāṇaṃ asekhañca phalañāṇaṃ pacchā,
sekhavipassanāñāṇato ca asekhaphalasamādhi pacchā uppajjatī"ti dīpeti. Yāni pana
sampayuttāni samādhiñāṇāni, tesaṃ apacchā apure uppatti veditabbāti.
@Footnote: 1 Ma. āgamissati   2 Sī. āyatane ca  3 cha.Ma. pucchitapañhāya
@4 Sī. nūpanītotipi, Ma. nuparitotipi  5 cha. gilānavuṭṭhitoti  6 cha.Ma. vuṭṭhāya



The Pali Atthakatha in Roman Character Volume 15 Page 225. http://84000.org/tipitaka/read/attha_page.php?book=15&page=225&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5211&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5211&pagebreak=1#p225


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]