ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 227.

Taṃ kammaṃ khepetīti attho. Sandiṭṭhikāti sāmaṃ passitabbā. Akālikāti na kālantare
kiccakārikā. Ehipassikāti "ehi passā"ti evaṃ dassetuṃ yuttā. Opanayikāti 1-
upanaye yuttā allīyitabbayuttā. Paccattaṃ veditabbā viññūhīti paṇḍitehi
attano attano santāneyeva jānitabbā, bālehi pana dujjānā. Iti sīlavasena dve
maggā dve ca phalāni kathitāni. Sotāpannasakadāgāmino hi sīlesu paripūrikārino. 2-
Vivicceva kāmehītiādikāya pana samādhisampadāya tayo maggā tīṇi ca phalāni
kathitāni. Anāgāmī ariyasāvako hi samādhismiṃ paripūrikārīti 2- vutto. Āsavānaṃ
khayātiādīhi arahattaphalaṃ kathitaṃ. Keci pana sīlasamādhayopi arahattaphalasampayuttāva
idha adhippetāti. 3- Ekekassa pana vasena paṭipattidassanatthaṃ visuṃ visuṃ tanti
āropitāti.
                        5. Nivesakasuttavaṇṇanā
     [76] Pañcame amaccāti suhajjā. Ñātīti sassusasurapakkhikā. Sālohitāti
samānalohitā bhātikabhaginiādayo. Aveccappasādeti guṇe avecca jānitvā
uppanne acalappasāde. Aññathattanti bhāvaññathattaṃ. Paṭhavīdhātuyātiādīsu vīsatiyā
koṭṭhāsesu thaddhākārabhūtāya paṭhavīdhātuyā, dvādasasu koṭṭhāsesu yūsagatāya
ābandhanabhūtāya āpodhātuyā, catūsu koṭṭhāsesu paripācanabhūtāya tejodhātuyā, chasu
koṭṭhāsesu vitthambhanabhūtāya vāyodhātuyā siyā aññathattaṃ. Na tvevāti imesaṃ
hi catunnaṃ mahābhūtānaṃ aññamaññasabhāvūpagamanena 4- siyā aññathattaṃ, ariyasāvakassa
pana na tveva siyāti dasseti. Ettha ca  aññathattanti pasādaññathattaṃ ca
gatiaññathattañca. Tañhi tassa na hoti, bhāvaññathattaṃ pana hoti. Ariyasāvako
hi manusso hutvā devopi hoti brahmāpi. Pasādo panassa bhavantarepi na
@Footnote: 1 cha.Ma. opaneyyikāti   2 cha.Ma. paripūrakārinoti, i. paripūrakārino. evamuparipi
@3 cha.Ma.,i. adhippetā   4 cha.Ma. aññamaññabhāvūpagamanena



The Pali Atthakatha in Roman Character Volume 15 Page 227. http://84000.org/tipitaka/read/attha_page.php?book=15&page=227&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5261&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5261&pagebreak=1#p227


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]