ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 229.

Kammavādikiriyavādīnaṃ pabbajjaṃ ṭhapetvā seso sabbopi bāhirakasamayo gahito hoti.
Saphalanti iṭṭhaphalena saphalaṃ saudrayaṃ. Ettāvatā imaṃ sāsanaṃ ādiṃ katvā sabbāpi
kammavādikiriyavādipabbajjā gahitā. Na ca panassa sulabharūpo samasamo paññāyāti
evaṃ sekhabhūmiyaṃ ṭhatvā pañhaṃ kathento assa ānandassa paññāya samasamo na
sulabhoti dasseti. Imasmiṃ sutte sekhabhūmi nāma kathitāti.
                        9. Gandhajātasuttavaṇṇanā
     [80] Navame etadavocāti pacchābhattaṃ piṇḍapātapaṭikkanto dasabalassa
vattaṃ dassetvā attano divāvihāraṭṭhānaṃ gantvā "imasmiṃ loke mūlagandho nāma
atthi, sāragandho nāma atthi, pupphagandho nāma atthi. Ime pana tayopi gandhā
anuvātaṃyeva gacchanti, na paṭivātaṃ. Atthi nu kho kiñci gandhajātaṃ, 1- yassa paṭivātaṃpa
gandho gacchatī"ti cintetvā aṭṭhannaṃ varānaṃ gahaṇakāleyeva kaṅkhuppattisamaye
upasaṅkamanassa 2- gahitattā taṃkhaṇaṃyeva divāṭṭhānato vuṭṭhāya satthu santikaṃ gantvā
vanditvā ekamantaṃ nisinno uppannāya kaṅkhāya vinodanatthaṃ etaṃ "tīṇimāni
bhante"ti ādivacanaṃ avoca. Tattha gandhajātānīti gandhajātiyo. Mūlagandhoti mūlavatthuko
gandho, gandhasampannaṃ vā mūlameva mūlagandho. Tassa hi gandho anuvātaṃ gacchati. Gandhassa
pana gandho nāma natthi. Sāragandhapupphagandhesupi eseva nayo. Atthānanda
gandhajātanti 3- ettha saraṇagamanādayo guṇavaṇṇabhāsanavasena disāgāmitāya
gandhasadisattā gandhā, tesaṃ vatthubhūto puggalo gandhajātaṃ nāma. Gandho gacchatīti
vaṇṇabhāsanavasena gacchati. Sīlavāti pañcasīlena vā dasasīlena vā sīlavā. Kalyāṇadhammoti
teneva  sīladhammena kalyāṇadhammo sundaradhammo. Vigatamalamaccherenātiādīnaṃ attho
visuddhimagge 4- vitthāritova. Disāsūti catūsu disāsu catūsu anudisāsu.
Samaṇabrāhmaṇāti samitapāpabāhitapāpā samaṇabrāhmaṇā.
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati    2 cha.Ma.,i. upasaṅkamanavarassa
@3 cha. atthānanda kiñci gandhajātanti   4 visuddhi. 1/286 chaanussatiniddesa



The Pali Atthakatha in Roman Character Volume 15 Page 229. http://84000.org/tipitaka/read/attha_page.php?book=15&page=229&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5307&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5307&pagebreak=1#p229


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]