ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 245.

     Yathā pure tathā pacchāti yathā paṭhamaṃ tīsu sikkhāsu sikkhati, pacchā tatheva
sikkhatīti attho. Dutiyapadepi eseva nayo. Yathā adho tathā uddhanti yathā heṭṭhimakāyaṃ
asubhavasena passati, uparimakāyaṃpi tatheva passati. 1- Dutiyapadepi eseva nayo. Yathā
divā tathā rattinti yathā divā tissopi 2- sikkhā sikkhati, rattiṃpi tatheva sikkhatīti
attho. Abhibhuyya disā sabbāti sabbā disā ārammaṇe 3- abhibhavitvā.
Appamāṇasamādhināti arahattamaggasamādhinā.
     Sekkhanti sikkhamānaṃ 4- sakaraṇīyaṃ. Paṭipadanti paṭipannakaṃ. Saṃsuddhacārinanti 5-
saṃsuddhacaraṇaṃ parisuddhasīlaṃ. Sambuddhanti catusaccabuddhaṃ. Dhīraṃ 6- paṭipadantagunti
khandhadhīradhātudhīraāyatanadhīravasena dhīraṃ 7- dhitisampannaṃ vattapaṭipattiyā 8- antagataṃ.
Viññāṇassāti carimakaviññāṇassa. Taṇhakkhayavimuttinoti taṇhakkhayavimuttisaṅkhātāya
arahattaphalavimuttiyā samannāgatassa. Pajjotasseva nibbānanti padīpanibbānaṃ viya.
Vimokkho hoti cetasoti cittassa vimutti vimuccanā appavattibhāvo hoti.
Taṇhakkhayavimuttino hi khīṇāsavassa carimakaviññāṇanirodhena parinibbānaṃ viya cetaso
vimokkho hoti, gataṭṭhānaṃ na paññāyati, apaṇṇattikabhāvūpagamoyeva hotīti attho.
                        11. Paṃkadhāsuttavaṇṇanā
     [92] Ekādasame paṃkadhā 9-  nāma kosalānaṃ nigamoti paṃkadhāti evaṃnāmako
kosalaraṭṭhe nigamo. Āvāsikoti bhārahāro nave āvāse samuṭṭhāpeti, purāṇe
paṭijaggati. Sikkhāpadapaṭisaṃyuttāyāti sikkhāsaṅkhātehi padehi paṭisaṃyuttāya, tīhi
sikkhāhi samannāgatāyāti attho. Sandassetīti sammukhe viya katvā 10- dasseti.
@Footnote: 1 cha.Ma.,i. pharati  2 cha.Ma.,i. tisso   3 cha.Ma.ārammaṇavasena
@4 ka. sekkhamānaṃ   5 Sī.,i. saṃsuddhacāraṇanti, cha.Ma. saṃsuddhacāriyanti
@6 ka. thiraṃ, i. vīraṃ   7 ka. khandhathiraāyatanathiravasena thiraṃ, i. khandhavīraṃ dhātuvīraṃ
@āyatanavīravasena vīraṃ   8 cha.Ma., i. paṭipattiyā  9 cha.Ma. saṅkavā. evamuparipi
@10 Ma. sammukhe katvāpi



The Pali Atthakatha in Roman Character Volume 15 Page 245. http://84000.org/tipitaka/read/attha_page.php?book=15&page=245&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5686&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5686&pagebreak=1#p245


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]