ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 253.

Taṃ sarikkhakameva. Diṭṭhadhammavedanīyanti tasmiṃ kammeyeva diṭṭhadhamme vipaccitabbaṃ
vipākavāraṃ labhantaṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇupi khāyatīti dutiye vā 1-
attabhāve aṇupi na khāyati, aṇumattaṃpi dutiye attabhāve vipākaṃ na detīti attho.
Bahudevāti bahukaṃ pana vipākameva dassetīti 2- adhippāyo. Abhāvitakāyotiādīhi
kāye bhāvanārahito vaṭṭagāmī puthujjano dassito. Parittoti parittaguṇo. Appātumoti
ātumo 3- vuccati attabhāvo, tasmiṃ mahantepi guṇaparittatāya appātumoyeva.
Appadukkhavihārīti appakena vipākena 4- dukkhavihārī. Bhāvitakāyotiādīhi khīṇāsavo
dassito. So hi kāyānupassanāsaṅkhātāya kāyabhāvanāya bhāvitakāyo nāma. Kāyassa vā
vaḍḍhitattā bhāvitakāyo. Bhāvitasīloti vaḍḍhitasīlo. Sesapadadvayepi eseva nayo.
Pañcadvārabhāvanāya vā bhāvitakāyo. Etena indriyasaṃvarasīlaṃ vuttaṃ, bhāvitasīloti
iminā sesāni tīṇi sīlāni. Aparittoti aparittaguṇo. 5- Mahattāti 6- attabhāve
parittepi guṇamahantatāya mahattā. Appamāṇavihārīti khīṇāsavavasena ca nāmametaṃ. 7-
So hi pamāṇakarānaṃ rāgādīnaṃ abhāvena appamāṇavihārī nāma.
     Paritteti khuddake. Udakamallaketi 8- udakasarāvake. 9- Orabbhikoti
urabbhasāmiko. Urabbhaghātakoti sūnakāro. Jāpetuṃ vāti dhanajāniyā jāpetuṃ.
Jhāpetuntipi pāṭho, ayamevattho. Yathāpaccayaṃ vā kātunti yathā icchati, tathā kātuṃ.
Urabbhadhananti eḷakaagghanakamūlaṃ. So panassa sace icchati, deti. No ce icchati,
gīvāyaṃ gahetvā nikkaḍḍhāpeti. Sesaṃ vuttanayeneva veditabbaṃ. Imasmiṃ pana sutte
vaṭṭavivaṭṭaṃ kathitanti.
@Footnote: 1 cha.Ma.,i. ayaṃ saddo na dissati    2 cha.Ma.,i. vipākaṃ kimeva dassatīti
@3 cha.Ma. ātumā   4 cha.Ma.,i. appakenapi pāpena    5 cha.Ma.,i. na parittaguṇo
@6 cha.Ma. mahatto...evamuparipi   7 cha.Ma.,i. khīṇāsavassetaṃ nāmameva
@8 Ma. udakakapallaketi    9 cha.Ma.,i. udakasarāve



The Pali Atthakatha in Roman Character Volume 15 Page 253. http://84000.org/tipitaka/read/attha_page.php?book=15&page=253&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5869&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5869&pagebreak=1#p253


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]