ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 255.

     Vaṭṭati. Puthuttārammaṇaṃ pahāya ekekasmiṃ nibbānagocareyeva tiṭṭhatīti vuttaṃ
hoti. Sannisīdatīti suṭṭhu nisīdati. Ekodibhāvo hotīti 1- ekaggaṃ hoti.
Samādhiyatīti sammā ādhiyati. Santotiādīsu paccanīkakilesavūpasamena santo. Atappakaṭṭhena
paṇīto. Kilesapaṭippassaddhiyā laddhattā paṭippassaddhiladdho. 2- Ekaggabhāvaṃ gatattā
ekodibhāvādhigato. Kilesānaṃ chinnante uppannattā na sappayogena 3- kilese
niggaṇhitvā vāretvā vāritoti na sasaṅkhāraniggayhavāritavato. Ettāvatā ayaṃ
bhikkhu vivaṭṭetvā arahattaṃ patto nāma hoti.
     Idānissa khīṇāsavassa sato abhiññāpaṭivedhaṃ 4- dassento yassa yassa
cātiādimāha. Tattha abhiññāsacchikaraṇīyassāti abhijānitvā paccakkhaṃ kātabbassa. Sati
sati āyataneti pubbahetusaṅkhāte ceva idāni ca paṭiladdhabbe jhānādibhede 5- sati
satikāraṇe. Tassa 6- vitthārato pana ayaṃ abhiññākathā visuddhimagge 7- vuttanayeneva
veditabbā. Āsavānaṃ khayātiādi cettha phalasamāpattivasena vuttanti veditabbaṃ.
                        11. Nimittasuttavaṇṇanā
     [103] Ekādasamepi adhicittaṃ samathavipassanācittameva. Tīṇi nimittānīti tīṇi
kāraṇāni. Kālena kālanti kāle kāle, yuttakālanti 8- attho. Kālena kālaṃ
samādhinimittaṃ manasikātabbantiādīsu taṃ taṃ kālaṃ sallakkhetvā ekaggatāyuttakāle
ekaggatā manasikātabbā. Ekaggatā hi idha samādhinimittanti vuttā. Tattha vacanattho:-
samādhiyeva nimittaṃ samādhinimittaṃ. Sesapadadvayepi eseva nayo. Paggahoti 9- padaṃ 10-
viriyassa nāmaṃ, upekkhāti majjhattabhāvassa. Tasmā
@Footnote: 1 cha.Ma.,i. ekodi hotīti
@2 cha. paṭippassaddhaladdho, aṅ.pañcaka. 22/27/26 pañcaṅgikavagga (syā),
@dī.pā. 11/355/249 dasuttarasutta  3 Ma. appayogena  4 cha.Ma.,i. abhiññāpaṭipadaṃ
@5 cha.Ma.,i. abhiññāpādakajjhānādibhede ca   6 cha.Ma.,i. ayaṃ pāṭho na dissati
@7 visuddhi. 2/199 iddhividhaniddesa          8 cha.Ma.,i. yuttakāleti
@9 ka. paggāhoti                     10 cha.Ma.,i. pana



The Pali Atthakatha in Roman Character Volume 15 Page 255. http://84000.org/tipitaka/read/attha_page.php?book=15&page=255&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5920&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5920&pagebreak=1#p255


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]