ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 259.

Eseva nayo. Sace hi mahāsamudde udakaṃ surā bhaveyya, surāsoṇḍo ca maccho
hutvā nibbatteyya, tassa tattha carantassapi sayantassapi titti nāma na bhaveyya.
Imasmiṃ sutte vaṭṭameva kathitaṃ.
                        7. Arakkhitasuttavaṇṇanā
     [110] Sattame avassutaṃ hotīti tintaṃ hoti. Na bhaddakaṃ maraṇaṃ
hotīti apāyepi 1- paṭisandhipaccayatāya na laddhakaṃ hoti. Kālakiriyāti tasseva vevacanaṃ.
Sukkapakkhe sagge paṭisandhipaccayatāya bhaddakaṃ hoti laddhakaṃ. Taṃ pana ekantena
sotāpannādīnaṃ tiṇṇaṃ ariyasāvakānaṃyeva vaṭṭati. Sesamettha uttānamevāti.
                        8. Byāpannasuttavaṇṇanā
     [111] Aṭṭhame byāpannanti pakatibhāvaṃ jahitvā ṭhitaṃ. Sesaṃ purimasutte
vuttanayameva.
                       9. Paṭhamanidānasuttavaṇṇanā
     [112] Navame nidānānīti kāraṇāni. Kammānaṃ samudayāyāti vaṭṭagāmikammānaṃ
piṇḍakaraṇatthāya. Lobhapakatanti lobhena pakataṃ. Sāvajjanti sadosaṃ. Taṃ kammaṃ
kammasamudayāya saṃvattatīti taṃ kammaṃ aññesaṃpi vaṭṭagāmīnaṃ kammāna samudayāya
piṇḍakaraṇatthāya saṃvattati. Na taṃ kammaṃ kammanirodhāyāti taṃ pana kammaṃ
vaṭṭagāmikammānaṃ nirodhatthāya na saṃvattati. Sukkapakkhe kammānaṃ samudayāyāti
vaṭṭagāmikammānaṃ 2- samudayatthāya. Iminā nayena sabbaṃ atthato veditabbaṃ.
@Footnote: 1 cha.Ma.,i. apāye    2 cha.Ma.,i. vivaṭṭagāmikammānaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 259. http://84000.org/tipitaka/read/attha_page.php?book=15&page=259&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6008&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6008&pagebreak=1#p259


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]