ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 260.

                       10. Dutiyanidānasuttavaṇṇanā
     [113] Dasame kammānanti vaṭṭagāmikammānameva. Chandarāgaṭṭhāniyeti chandarāgassa
kāraṇabhūte. Ārabbhāti āgamma sandhāya paṭicca. Chandoti taṇhācchando.
Yo cetaso sārāgoti yo cittassa rāgo rajjanā rajjitattaṃ, etamahaṃ saṃyojanaṃ
bandhanaṃ vadāmīti 1- attho. Sukkapakkhe kammānanti vivaṭṭagāmikammānaṃ.
Tadabhinivajjetīti taṃ abhinivajjeti. 2- Yadā ṭhānena 3- vipāko ñāto hoti vidito,
tadā te ceva dhamme taṃ ca vipākaṃ abhinivajjeti. Imināva padena vipassanā kathitā,
tadabhinivajjetvāti iminā maggo kathito, 4- cetasā abhivirājetvāti 5- iminā ca
pana 6- maggova. Paññāya ativijjha 7- passatīti saha vipassanāya maggapaññāya
nibbijjhitvā passati. Evaṃ sabbattha attho veditabbo. Imasmiṃ pana 8- sutte
vaṭṭavivaṭṭaṃ kathitanti.
                         Sambodhavaggo paṭhamo.
                          ------------
                        12. 2. Āpāyikavagga
                        1. Āpāyikasuttavaṇṇanā
     [114] Dutiyassa paṭhame apāyaṃ gacchissantīti āpāyikā. Nirayaṃ gacchissantīti
nerayikā. Idamappahāyāti idaṃ brahmacāripaṭiññātādipāpakammattayaṃ 9- avijahitvā.
Brahmacāripaṭiññoti 10- brahmacāripaṭirūpako, tesaṃ vā ākappaṃ avijahanena "ahaṃpi
brahmacārī"ti evaṃpaṭiñño. Anuddhaṃsetīti akkosati paribhāsati codeti. Natthi
@Footnote: 1 cha.Ma.,i. saṃyojanaṃ vadāmi, bandhanaṃ vadāmīti   2 cha.Ma. tadabhinivatteti taṃ
@abhinivatteti   3 cha.Ma.,i. yadā vā tena    4 cha.Ma.,i. ayaṃ pāṭho na dissati
@5 cha.Ma. abhinivijjhitvāti                  6 cha.Ma.,i. ayaṃ saddo na dissati
@7 ka. abhivijjha, ma, abhinivijjha              8 i. imasmiṃpi pana
@9 cha.Ma.,i. brahmacāripaṭiññatādiṃ pāpadhammattayaṃ  10 pāli. abrahmacāripaṭiñño



The Pali Atthakatha in Roman Character Volume 15 Page 260. http://84000.org/tipitaka/read/attha_page.php?book=15&page=260&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6027&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6027&pagebreak=1#p260


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]